标签:
杂谈 |
Week 27 Day 2 (总第158/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、梵语辅音7:छः(cha)
2、例词:छित्त्वा(chittvā)斩断
3、看图识字:छतरी(chatarī)/umbrella 雨伞
二、今日梵语:
1、例词:
विच्छिन्न(vicchinna)中断的、隐藏的、交替的。
2、例句:
《瑜伽经》(于伽梵文譯本)2.4
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥४॥
Avidyā kṣetram uttareṣāṁ prasupta tanu vicchinnodārāṇām||4||
無明(avidyā)是隨後(uttareṣāṁ)其餘四種苦惱的溫床(kṣetram) ,無論是潛伏的(prasupta)、輕微的 (tanu)、中斷的 (vicchinna)或者是持久的(udārāṇām)。
断句:
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्न-उदाराणाम्
avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinna-udārāṇām
作业:各读写2遍
1、例词:
विच्छिन्न(vicchinna)中断的、隐藏的、交替的。
2、例句:
《瑜伽经》(于伽梵文譯本)2.4
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥४॥
Avidyā kṣetram uttareṣāṁ prasupta tanu vicchinnodārāṇām||4||
無明(avidyā)是隨後(uttareṣāṁ)其餘四種苦惱的溫床(kṣetram) ,無論是潛伏的(prasupta)、輕微的 (tanu)、中斷的 (vicchinna)或者是持久的(udārāṇām)。