标签:
杂谈 |
Week 24 Day 2 (总第140/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习
1、梵语辅音4:घ(gha)
2、例词:घातिन(ghātin)杀戮、毁灭
3、元音7:ए(e)
4、例词:एक(ek)、वेद(Veda)、एव(eva)
5、《瑜伽经》(于伽梵文譯本)2.21:
तदर्थ एव दृश्यस्यात्मा॥२१॥
Tadartha eva dṛśyasyātmā||21||
观者(dṛśyasya)之本性(atmā),僅是(eva)为了那个(tat)意识的目的(arthaḥ)。
二、今日梵语:
1、例词;मेघ(megha)云
三、复习:
第八周:
1、梵语元音8:ऐ(ai)
2、例词:वैराग्य(vairāgya)、कैवल्य(kaivalya)、मैत्री(maitrī)
3、看图识字:सुनक(ainak)/glasses
4、例句:
《瑜伽经》(于伽梵文译本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsa vairāgyābhyāṁ tannirodhaḥ||12||通过(abhyām)反覆习练(abhyāsa)和不执着(vairāgya),可以控制(nirodhaḥ)那些(tat)心的变化。
三、作业:
1、例词;मेघ(megha)云
2、梵语元音8:ऐ(ai)
3、例词:वैराग्य(vairāgya)、कैवल्य(kaivalya)、मैत्री(maitrī)
4、看图识字:सुनक(ainak)/glasses
5、例句:
《瑜伽经》(于伽梵文译本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsa vairāgyābhyāṁ tannirodhaḥ||12||通过(abhyām)反覆习练(abhyāsa)和不执着(vairāgya),可以控制(nirodhaḥ)那些(tat)心的变化。