标签:
杂谈 |
Week 18 Day 2 (总第104/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、元音11: ऋ(ṛ)
2、例词: ऋषि(ṛṣi)、ऋतम्भरा(ṛtambharā)、वृत्ति(vṛtti)
3、看图识字:ऋषि(ṛṣi)/sage
5、例句
《瑜伽经》(于伽梵文譯本)1.48:
ऋतम्भरा तत्र प्रज्ञा॥४८॥
Ṛtambharā tatra prajñā||48||
在那個(tatra)境界裏充滿(bharā)真理(ṛtam)的智慧(prajñā)。
《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
二、今日梵语
1、元音:ऋ(ṛ)-ॠ(ṝ )
2、例词:कृष्ण kṛṣṇa、प्रकृति(prakṛti)、समृतय(smṛtayaḥ)
3、例句:
《瑜伽經》(于伽梵文譯本)1.19:
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
Bhava pratyayo videha prakṛtilayānām||19||
存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。
4、梵语元音与相对应的英语单词
अ(a)- /ə/ :but
आ(ā)- /ɑ:/:father
इ(i)-/ɪ/:it
ई(ī)-/i:/ :beat
उ(u)-ʊ/:full
ऊ(ū)- /u:/ :cool
ए(e)- /eɪ/:day
ऐ(ai)-/aɪ/ :die
ओ (o)- /əʊ/:own
औ(au)- /aʊ/ :cow
ऋ(ṛ)-:rive
ॠ(ṝ )-:reed
三、复习
1、读写10遍元音:ऋ(ṛ)-ॠ(ṝ )
2、读写5遍例词:कृष्ण kṛṣṇa、प्रकृति(prakṛti)、समृतय(smṛtayaḥ)
3、读写2遍例句:
《瑜伽經》(于伽梵文譯本)1.19:
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
Bhava pratyayo videha prakṛtilayānām||19||
存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。
4、读写2遍
梵语元音与相对应的英语单词
अ(a)- /ə/ :but
आ(ā)- /ɑ:/:father
इ(i)-/ɪ/:it
ई(ī)-/i:/ :beat
उ(u)-ʊ/:full
ऊ(ū)- /u:/ :cool
ए(e)- /eɪ/:day
ऐ(ai)-/aɪ/ :die
ओ (o)- /əʊ/:own
औ(au)- /aʊ/ :cow
ऋ(ṛ)-:rive
ॠ(ṝ )-:reed