标签:
杂谈 |
Week 6 Day 3 (总第33/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习
1、元音6: ऊ(ū)
2、例词:सारूप्य(sārūpya)、मूलाधार(mūlādhāra)
3、例句:《瑜伽經》(于伽梵文譯本)1.4:वृत्तिसारूप्यमितरत्र॥४॥
Vṛtti sārūpyam itaratra||4||
其他时候(itaratra),認同(sārūpyam)心的變化(vṛtti)。
二、今日梵语
1、例词:विभूति(vibhūti)
वि(vi)
भू(bhū)
ति(ti)
2、विभूति(vibhūti):great power
3、Vibhūti Pādah - Sutras
Vibhūti Padah is the third chapter of the Yoga Sutras of Patanjali. Vibhūti Padah consists of 56 Sutras.
—————
作业:
1、复习第五周内容
2、读写20遍元音6: ऊ(ū)
3、读写10遍例词:सारूप्य(sārūpya)、मूलाधार(mūlādhāra)、विभूति(vibhūti)
4、读写5遍例句:《瑜伽經》(于伽梵文譯本)1.4:वृत्तिसारूप्यमितरत्र॥४॥
Vṛtti sārūpyam itaratra||4||
其他时候(itaratra),認同(sārūpyam)心的變化(vṛtti)。
5、读写10遍看图识字:ऊन(ūn)/wool