加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》2.31-2.40(于伽梵文譯本)

(2017-12-26 07:59:48)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)2.31:

sva-dharmam api cāvekṣya na vikampitum arhasi

dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate

還有(api)真正的(ca)考慮到(avekṣya)個人的宗教原則(sva-dharmam),你應該(arhasi)永不(na)去猶豫(vikampitum),

由於宗教原則(dharmyād),並無(na)任何其他的事情(anyat)比真的(hi)戰爭適合(yuddhāc)剎帝利的(kṣatriyasya)更佳的職責(śreyah)的存在(vidyate)。

《博伽梵歌》(于伽梵文譯本)2.32:

yadṛcchayā copapannaṃ svarga-dvāram apāvṛtam

sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam

琶瑞塔之子啊(pārtha),剎帝利(kṣatriyāḥ)是多麼開心(sukhinaḥ),才能參加(labhante)像這樣的(īdṛśam)戰爭(yuddham),無意(yadṛcchayā)走進(upapannaṃ)敞開(apāvṛtam)的天堂星宿(svarga)之門(dvāram)。

《博伽梵歌》(于伽梵文譯本)2.33:

atha cet tvam imaṃ dharmyaṃ sańgrāmaṃ na kariṣyasi

tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi

所以(atha),如果(cet)你(tvam)不(na)執行(kariṣyasi)這場(imaṃ)宗教責任的(dharmyaṃ)戰爭(sańgrāmaṃ),

這樣(tataḥ)你的宗教責任(sva-dharmaṃ)和(ca)聲譽(kīrtiṃ)喪失(hitvā),招致(avāpsyasi)罪惡(pāpam)。

《博伽梵歌》(于伽梵文譯本)2.34:

akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām

sambhāvitasya cākīrtir maraṇād atiricyate

你將在所有人(bhūtāni)講及(kathayiṣyanti)之上(api),永遠(avyayām)留下你的(te)劣行(akīrtiṃ),對一個受尊敬的人(sambhāvitasya)來說,壞名聲(akīrtir)和死亡相比(maraṇād)變得還要(atiricyate)不如。

《博伽梵歌》(于伽梵文譯本)2.35:

bhayād raṇād uparataṃ maṃsyante tvāṃ mahā-rathāḥ

yeṣāṃ ca tvaṃ bahu-mato bhūtvā yāsyasi lāghavam

偉大的將領(mahā-rathāḥ)對你(tvāṃ)會以為(maṃsyante)由於驚恐(bhayād)自戰場中(raṇād)停止(uparataṃ),那些人(yeṣāṃ)對你(tvaṃ)從尊重(bahu-mato)會(yāsyasi)變成(bhūtvā)貶低(lāghavam)。

《博伽梵歌》(于伽梵文譯本)2.36:

avācya-vādāḿś ca bahūn

vadiṣyanti tavāhitāḥ

nindantas tava sāmarthyaḿ

tato duḥkhataraḿ nu kim

還(ca)有你的(tava)敵人(ahitāḥ)會說(vadiṣyanti)許多(bahūn)毒惡的(avācya)謊言(vādāḿś),正當誹謗(nindantas)你的(tava)才華(sāmarthyaḿ),在那之後(tatah)那是(kim)一定(nu)更為悲痛(duḥkhataraḿ)。

《博伽梵歌》(于伽梵文譯本)2.37:

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm

tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ

或(vā)被殺(hataḥ)你贏得(prāpsyasi)天堂(svargaṃ),或(vā)藉著征服(jitvā)你享受(bhokṣyase)世界(mahīm),所以(tasmād)起來(uttiṣṭha),琨緹之子,(kaunteya),何不確定(niścayaḥ)決心(kṛta)去作戰(yuddhāya)。

《博伽梵歌》(于伽梵文譯本)2.38:

sukha-duḥkhe same kṛtvā lābhālābhau jayājayau

tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi

這樣做(kṛtvā),在快樂(sukha)和苦惱(duḥkhe)中,在得失中(lābhālābhau),在勝敗中(jayājayau)都是相同的(same)。

此後(tatah),為了戰爭的緣故(yuddhāya)去戰鬥(yujyasva),這樣做(evaṃ)你永不(na)會招致(avāpsyasi)罪過(pāpam)。

《博伽梵歌》(于伽梵文譯本)2.39:

eṣā te 'bhihitā sāńkhye buddhir yoge tv imāṃ śṛṇu

buddhyā yukto yayā pārtha karma-bandhaṃ prahāsyasi

所有這些(eṣā)對你(te)描述(abhihitā)的是數論(sāńkhye)智慧(buddhir),但是(tu)這(imāṃ)時請聽(śṛṇu)

沒有果報的瑜伽(yoge)智慧(buddhyā),一切合於(yuktah)那些(yayā),琶瑞塔之子啊,(pārtha)果報的束縛(karma-bandhaṃ)你可脫離(prahāsyasi)。

《博伽梵歌》(于伽梵文譯本)2.40:

nehābhikrama-nāśo 'sti pratyavāyo na vidyate

sv-alpam apy asya dharmasya trāyate mahato bhayāt

在這世界(iha)並沒有(iha)障礙(nāśaḥ),努力去(abhikrama)做那裡有(asti)永不(na)損失(pratyavāyo),雖然(api)那裡有(vidyate)很少(sv-alpam)這些(asya)正法(dharmasya),就可以脫離(trāyate)很大的(mahatah)危險(bhayāt)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有