标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)2.31:
sva-dharmam api cāvekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate
還有(api)真正的(ca)考慮到(avekṣya)個人的宗教原則(sva-dharmam),你應該(arhasi)永不(na)去猶豫(vikampitum),
由於宗教原則(dharmyād),並無(na)任何其他的事情(anyat)比真的(hi)戰爭適合(yuddhāc)剎帝利的(kṣatriyasya)更佳的職責(śreyah)的存在(vidyate)。
《博伽梵歌》(于伽梵文譯本)2.32:
yadṛcchayā copapannaṃ svarga-dvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
琶瑞塔之子啊(pārtha),剎帝利(kṣatriyāḥ)是多麼開心(sukhinaḥ),才能參加(labhante)像這樣的(īdṛśam)戰爭(yuddham),無意(yadṛcchayā)走進(upapannaṃ)敞開(apāvṛtam)的天堂星宿(svarga)之門(dvāram)。
《博伽梵歌》(于伽梵文譯本)2.33:
atha cet tvam imaṃ dharmyaṃ sańgrāmaṃ na kariṣyasi
tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
所以(atha),如果(cet)你(tvam)不(na)執行(kariṣyasi)這場(imaṃ)宗教責任的(dharmyaṃ)戰爭(sańgrāmaṃ),
這樣(tataḥ)你的宗教責任(sva-dharmaṃ)和(ca)聲譽(kīrtiṃ)喪失(hitvā),招致(avāpsyasi)罪惡(pāpam)。
《博伽梵歌》(于伽梵文譯本)2.34:
akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām
sambhāvitasya cākīrtir maraṇād atiricyate
你將在所有人(bhūtāni)講及(kathayiṣyanti)之上(api),永遠(avyayām)留下你的(te)劣行(akīrtiṃ),對一個受尊敬的人(sambhāvitasya)來說,壞名聲(akīrtir)和死亡相比(maraṇād)變得還要(atiricyate)不如。
《博伽梵歌》(于伽梵文譯本)2.35:
bhayād raṇād uparataṃ maṃsyante tvāṃ mahā-rathāḥ
yeṣāṃ ca tvaṃ bahu-mato bhūtvā yāsyasi lāghavam
偉大的將領(mahā-rathāḥ)對你(tvāṃ)會以為(maṃsyante)由於驚恐(bhayād)自戰場中(raṇād)停止(uparataṃ),那些人(yeṣāṃ)對你(tvaṃ)從尊重(bahu-mato)會(yāsyasi)變成(bhūtvā)貶低(lāghavam)。
《博伽梵歌》(于伽梵文譯本)2.36:
avācya-vādāḿś ca bahūn
vadiṣyanti tavāhitāḥ
nindantas tava sāmarthyaḿ
tato duḥkhataraḿ nu kim
還(ca)有你的(tava)敵人(ahitāḥ)會說(vadiṣyanti)許多(bahūn)毒惡的(avācya)謊言(vādāḿś),正當誹謗(nindantas)你的(tava)才華(sāmarthyaḿ),在那之後(tatah)那是(kim)一定(nu)更為悲痛(duḥkhataraḿ)。
《博伽梵歌》(于伽梵文譯本)2.37:
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ
或(vā)被殺(hataḥ)你贏得(prāpsyasi)天堂(svargaṃ),或(vā)藉著征服(jitvā)你享受(bhokṣyase)世界(mahīm),所以(tasmād)起來(uttiṣṭha),琨緹之子,(kaunteya),何不確定(niścayaḥ)決心(kṛta)去作戰(yuddhāya)。
《博伽梵歌》(于伽梵文譯本)2.38:
sukha-duḥkhe same kṛtvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi
這樣做(kṛtvā),在快樂(sukha)和苦惱(duḥkhe)中,在得失中(lābhālābhau),在勝敗中(jayājayau)都是相同的(same)。
此後(tatah),為了戰爭的緣故(yuddhāya)去戰鬥(yujyasva),這樣做(evaṃ)你永不(na)會招致(avāpsyasi)罪過(pāpam)。
《博伽梵歌》(于伽梵文譯本)2.39:
eṣā te 'bhihitā sāńkhye buddhir yoge tv imāṃ śṛṇu
buddhyā yukto yayā pārtha karma-bandhaṃ prahāsyasi
所有這些(eṣā)對你(te)描述(abhihitā)的是數論(sāńkhye)智慧(buddhir),但是(tu)這(imāṃ)時請聽(śṛṇu)
沒有果報的瑜伽(yoge)智慧(buddhyā),一切合於(yuktah)那些(yayā),琶瑞塔之子啊,(pārtha)果報的束縛(karma-bandhaṃ)你可脫離(prahāsyasi)。
《博伽梵歌》(于伽梵文譯本)2.40:
nehābhikrama-nāśo 'sti pratyavāyo na vidyate
sv-alpam apy asya dharmasya trāyate mahato bhayāt
在這世界(iha)並沒有(iha)障礙(nāśaḥ),努力去(abhikrama)做那裡有(asti)永不(na)損失(pratyavāyo),雖然(api)那裡有(vidyate)很少(sv-alpam)這些(asya)正法(dharmasya),就可以脫離(trāyate)很大的(mahatah)危險(bhayāt)。