标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)2.21:
vedāvināśinaṃ nityaṃ ya enam ajam avyayam
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
在知識中(veda)那人(yaḥ)靈魂(enam)是不能被毀滅的(avināśinaṃ),永恆的(nityaṃ),非生的(ajam),不變的(avyayam),琶瑞塔(pārtha),他(sah)這樣的人(puruṣaḥ)怎樣(kathaṃ)會傷害(ghātayati)誰(kaṃ)或者殺(hanti)誰(kam)。
《博伽梵歌》(于伽梵文譯本)2.22:
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi
tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī
一個人(narah)放棄(vihāya)原本(yathā)殘舊的(jīrṇāni)衣服(vāsāṃsi),接受(gṛhṇāti)新衣服(navāni),其他(aparāṇi)同樣地(tathā)放棄(vihāya)老和無用的(jīrṇāny)身體(śarīrāṇi),真正地接受(saṃyāti)不同的(anyāni)賦以軀體的(dehī)新的一套(navāni)衣服。
《博伽梵歌》(于伽梵文譯本)2.23:
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ
對於這靈魂(enaṃ)所有武器(śastrāṇi))永不(na)可被切成碎片(chindanti),對於這靈魂(enaṃ)火(pāvakaḥ)永不(na)被燃燒(dahati),還有(ca)對於這靈魂(enaṃ)水(āpaḥ)永不(na)澆濕(kledayanty),風(mārutaḥ)永不(na)吹乾(śoṣayati)。
《博伽梵歌》(于伽梵文譯本)2.24:
acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca
nityaḥ sarva-gataḥ sthāṇur acalo 'yaṃ sanātanaḥ
這靈魂(ayam)不會破碎的(acchedyaḥ),這靈魂(ayam)不能被燒毀(adāhyo),不能溶解(akledyah),不能幹涸的(aśoṣyaḥ),和(ca)這靈魂(ayaṃ)肯定地(eva)永存的(nityaḥ),無處不在的(sarva-gataḥ),不變的(sthāṇuḥ) ,不能移動的(acalaḥ),永恆不變(sanātanaḥ)。
《博伽梵歌》(于伽梵文譯本)2.25:
avyakto 'yam acintyo 'yam avikāryo 'yam ucyate
tasmād evaṃ viditvainaṃ nānuśocitum arhasi
這靈魂(ayam)不可見的(avyaktaḥ),這靈魂(ayam)不可思議的(acintyah),這靈魂(ayam)不變的(avikāryaḥ),所以(tasmād)就這樣(evaṃ)可以說(ucyate)知道得很清楚(viditvā),你應該(arhasi)不要(na)會為這靈魂(enaṃ)悲傷(anuśocitum)。
《博伽梵歌》(于伽梵文譯本)2.26:
atha cainaṃ nitya-jātaṃ nityaṃ vā manyase mṛtam
tathāpi tvaṃ mahā-bāho nainaṃ śocitum arhasi
然而(atha),還有(ca)或(vā)這樣想,(manyase)這靈魂(enaṃ)永遠(nityaṃ)不絳生(nitya-jātaṃ),仍然(tathāpi)死亡的(mṛtam),臂力強大的人啊(mahā-bāho),你(tvaṃ)永不(na)值得(arhasi)關於靈魂(enaṃ)去悲傷(śocitum)。
《博伽梵歌》(于伽梵文譯本)2.27:
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi
一個已經降生的人(jātasya)必定地(hi)一個事實(dhruvah)是死亡(mṛtyuh),還有(ca)誕生(janma)就屬於已死的(mṛtasya),這也是一件事實(dhruvaṃ),
所以(tasmād)在這件事中(arthe)為了那不能避免的(aparihārye)職責,你(tvaṃ)不(na)應(arhasi)去悲傷(śocitum)。
《博伽梵歌》(于伽梵文譯本)2.28:
avyaktādīni bhūtāni vyakta-madhyāni bhārata
avyakta-nidhanāny eva tatra kā paridevanā
所有被創造的(bhūtāni)在開始時未展示(avyakta-ādīni),在中間(madhyāni)被展示的(vyakta),巴臘特的後裔啊(bhārata),最後所有被消滅的(nidhanāny)不展示的(avyakta),就是這樣(eva),因此(tatra)沒有什麼(kā)悲傷(paridevanā)。
《博伽梵歌》(于伽梵文譯本)2.29:
āścarya-vat paśyati kaścid enam
āścarya-vad vadati tathaiva cānyaḥ
āścarya-vac cainam anyaḥ śṛṇoti
śrutvāpy enaṃ veda na caiva kaścit
一些(kaścid)人看見(paśyati)這靈魂(enam)為神奇的(āścarya-vat),和(ca)別人(anyaḥ)肯定地(eva)說(vadati)那裡(tathā)
是神奇的(āścarya-vad),同樣(āścarya-vac)還(ca)有別人(anyaḥ)聆聽(śṛṇoti)這靈魂(enam),和(ca)即使(api)聽到了以後(śrutvā)任何人(kaścit)肯定地(eva)永不(na)知道(veda)這靈魂(enaṃ)。
《博伽梵歌》(于伽梵文譯本)2.30:
dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi
居住在身體中(dehe)每一個人(sarvasya)的物質身體的擁有者(dehī)的靈魂(ayaṃ)永恆地(nityam)不能被殺的(avadhyah),巴臘特的後裔啊(bhārata),所以(tasmāt)你本身(tvaṃ)永不(na)值得(arhasi)去悲傷(śocitum)所有(sarvāṇi)生物(bhūtāni)。