标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)2.11:
śrī-bhagavān uvāca
aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ
至尊人格首神(śrī-bhagavān)說(uvāca):你為不值得悲傷的事(aśocyān)正在悲傷(anvaśocaḥ),雖然你(tvaṃ)講著(bhāṣase)有學識的話(prajñā-vādāṃś),(anuśocanti)有學識(paṇḍitāḥ)的人也(ca)永不(na)為失去(gata)生命(asūn)和(ca)不是過往的(agata)生命(asūṃś)而悲傷(anuśocanti)。
《博伽梵歌》(于伽梵文譯本)2.12:
na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
但是(tu)我(ahaṃ)肯定(eva)永遠不(na)會變成(jātu)永不(na)存在(āsaṃ),你本身(tvaṃ)和所有這些(ime)帝王們(jana-adhipāḥ)不(na)也不是這樣(na),此後(ataḥ param),我們(vayam)所有人(sarve)肯定地(eva)也(ca)永不(na)是那樣(na)會存在(bhaviṣyāmaḥ)。
《博伽梵歌》(于伽梵文譯本)2.13:
dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā
tathā dehāntara-prāptir dhīras tatra na muhyati
正如(yathā)賦於身體的(dehinaḥ)靈魂在這(asmin)在身體中(dehe),經歷童年(kaumāraṃ)、青年(yauvanaṃ)和老年(jarā),成就(prāptir)身體的轉換(deha-antara)也是同樣的(tathā),覺悟的人(dhīraḥ)永不(na)為此(tatra)困惑(muhyati)。
《博伽梵歌》(于伽梵文譯本)2.14:
mātrā-sparśās tu kaunteya
śītoṣṇa-sukha-duḥkha-dāḥ
āgamāpāyino 'nityās
tāḿs titikṣasva bhārata
貢蒂之子呀(kaunteya),感官上的(mātrā)知覺(sparśās)只有(tu)冬季(śīta)夏季(uṣṇa),快樂(sukha)痛苦(duḥkha-dāḥ),顯露(āgamāpa)隱沒(ayino),都不不持久(anityās),婆羅多王朝的後裔啊(bhārata),他們所有的(tāḿs)都應試著忍耐(titikṣasva)。
《博伽梵歌》(于伽梵文譯本)2.15:
yaḿ hi na vyathayanty ete
puruṣaḿ puruṣarṣabha
sama-duḥkha-sukhaḿ dhīraḿ
so 'mṛtatvāya kalpate
對一個人(puruṣaḿ)所有這些(ete)從不(na)必(hi)去悲傷(vyathayanty),誰(yaḿ)便是人中翹楚(puruṣarṣabha),對痛苦(duḥkha)與快樂(sukhaḿ)不改變(sama)和容忍(dhīraḿ),他(sah)被認為夠格(kalpate)解脫('mṛtatvāya)。
《博伽梵歌》(于伽梵文譯本)2.16:
nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayor api dṛṣṭo 'ntas tv anayos tattva-darśibhih
永不(na)存在的(asato)那裡有(vidyate)持久性(bhāvaḥ),永不(na)變化的品格(bhāvaḥ)那裡有(vidyate)永恆性(sataḥ),
但是(tu)兩者的(ubhayoh)遵守(dṛṣṭah)真實的(api)結論(antah),他們的(anayoh)真理(tattva)由先知(darśibhih)得出。
《博伽梵歌》(于伽梵文譯本)2.17:
avināśi tu tad viddhi yena sarvam idaṃ tatam
vināśam avyayasyāsya na kaścit kartum arhati
但是(tu)那(tat)知道它(viddhi),這(idaṃ)廣布的(tatam)整個身體(sarvam)不會由誰(yena)被毀滅的(avināśi),
毀滅(vināśam) 屬於不會被毀滅的(avyayasya)她的(asya)東西,沒有(na)誰(kaścit)能夠(arhati)去做(kartum)。
《博伽梵歌》(于伽梵文譯本)2.18:
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ
anāśino 'prameyasya tasmād yudhyasva bhārata
所有這些(ime)物質身體(dehāḥ)是可以消滅的(anta-vantaḥ),被賦以軀體的靈魂(śarīriṇaḥ)可以說(uktāḥ)是永不會被毀滅(anāśinaḥ),永恆地存在(nityasya),不可估量(aprameyasya)。因此(tasmād)作戰(yudhyasva)吧,巴臘特的後裔(bhārata)。
《博伽梵歌》(于伽梵文譯本)2.19:
ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam
ubhau tau na vijānīto nāyaṃ hanti na hanyate
這(enaṃ)認為(vetti)兇手(hantāraṃ)是任何人(yaḥ)和(ca)這(enaṃ)想像(manyate)任何人(yaś)是被殺(hatam),他們兩者(ubhau)都不對,在知識中(vijānīto)他們(tau)永不(na)殺生(hanti),這(ayaṃ)也(na)永不(na)被殺(hanyate)。
《博伽梵歌》(于伽梵文譯本)2.20:
na jāyate mriyate vā kadācin
nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato 'yaṃ purāṇo
na hanyate hanyamāne śarīre
它永不(na)投生(jāyate)也永不死亡(mriyate),或(vā)這(ayaṃ)靈魂在任何時間(kadācin)永不(na)得以存在(bhūtvā),或(vā)會成為(bhavitā)不(na)曾經存在(bhūyaḥ),這(ayaṃ)靈魂非生的(ajaḥ),永恆的(nityaḥ),永久的(śāśvato),古老的(purāṇaḥ),身體(śarīre)永不(na)已殺(hanyate)而被殺(hanyamāne)。