标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)2.1:
sañjaya uvāca
taṃ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ
桑佳亞(sañjaya)說(uvāca):
因此(tathā)對於阿諸納(taṃ)由於淹沒於(āviṣṭam)憐憫(kṛpayā)之中,眼淚盈盈(aśru-pūrṇā-ākulekṣaṇam),哀傷(viṣīdantam),瑪杜蘇丹(madhusūdanaḥ)說(uvāca) 下面這些(idaṃ)話(vākyam)。
《博伽梵歌》(于伽梵文譯本)2.2:
śrī-bhagavān uvāca
kutas tvā kaśmalam idaṃ viṣame samupasthitam
anārya-juṣṭam asvargyam akīrti-karam arjuna
至尊的人格首神(śrī-bhagavān)說(uvāca):阿諸納啊(arjuna),對於(tvā)你由那裡來(kutaḥ)污垢(kaśmalam)?在這危機的時刻(viṣame) 到來(samupasthitam)時你這麼悲傷(idaṃ),不知道生命價值的人(anārya)的執行(juṣṭam),不會晉至天國的(asvargyam),只會成為惡名(akīrti)的原因(karam)。
《博伽梵歌》(于伽梵文譯本)2.3:
klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate
kṣudraṃ hṛdaya-daurbalyaṃ tyaktvottiṣṭha parantapa
琶瑞塔之子啊(pārtha),不要(mā)拿起(sma)軟弱進入(gamaḥ)無能(klaibyaṃ),永不 (na)如此(etat),對你(tvayy)很少(kṣudraṃ)是適合的(upapadyate),放棄(tyaktvā)心(hṛdaya)的軟弱(daurbalyaṃ),起來(uttiṣṭha)吧,敵人的懲罰者啊(param-tapa)!
《博伽梵歌》(于伽梵文譯本)2.4:
arjuna uvāca
kathaṃ bhīṣmam ahaṃ sańkhye droṇaṃ ca madhusūdana
iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana
阿諸納(arjuna)說(uvāca):殺敵者啊(ari-sūdana),殺死瑪杜的人(madhu-sūdana),在戰爭中(sańkhye),
我(ahaṃ)怎樣(kathaṃ)以弓箭(iṣubhiḥ)還擊(pratiyotsyāmi),對彼士瑪(bhīṣmam)和(ca)對朵納 (droṇaṃ)那些值得崇拜的人(pūjā-arhāv)。
《博伽梵歌》(于伽梵文譯本)2.5:
gurūn ahatvā hi mahānubhāvān
śreyo bhoktuḿ bhaikṣyam apīha loke
hatvārtha-kāmāḿs tu gurūn ihaiva
bhuñjīya bhogān rudhira-pradigdhān
縱然(api)行乞(bhaikṣyam)在(iha)在這世上(loke),必然(hi)好過弒殺(ahatvā)尊長們(gurūn)偉大靈魂(mahā-anubhāvān)更好(śreyo)去享受生活(bhoktuḿ),雖然他們如此渴望(kāmāḿs)所得(artha),但是(tu)尊長們(gurūn)在這世上(iha)必然(eva)去享受(bhuñjīya)愉快之事(bhogān),殺戮(hatvā)沾染(pradigdhān)血腥(rudhira)。
《博伽梵歌》(于伽梵文譯本)2.6:
na caitad vidmaḥ kataran no garīyo
yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas
te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ
如果(yadi)我們(naḥ)取勝(jayeyuḥ)或者(vā)他們戰勝我們(jayema),還(ca)不(na)知道(vidmaḥ)這個(etat)兩者(vā)哪個(kataran)更好(garīyo)?的確(eva)嗜殺(hatvā)那些(yān)他們所有(te)處(avasthitāḥ)在眼前(pramukhe)的狄多羅史德羅諸子(dhārtarāṣṭrāḥ),我們(naḥ)也不(na)想活著(jijīviṣāmas)。
《博伽梵歌》(于伽梵文譯本)2.7:
kārpaṇya-doṣopahata-svabhāvaḥ
pṛcchāmi tvāṃ dharma-sammūḍha-cetāḥ
yac chreyaḥ syān niścitaṃ brūhi tan me
śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam
我遭遇(upahata)憂鬱不樂(kārpaṇya)軟弱(doṣa)特性(sv-abhāvaḥ)的傷害,為正法(dharma)心中(cetāḥ)困惑(sammūḍha),對您(tvāṃ)我詢問(pṛcchāmi)什麼(yac)?或許(syān)有信心(niścitaṃ)告訴(brūhi)什麼(tat)對我(me)是好的(śreyaḥ)。我是(ahaṃ)您的(te)門徒(śiṣyas),對您(tvāṃ)皈依(prapannam),請指導(śādhi)我(māṃ)。
《博伽梵歌》(于伽梵文譯本)2.8:
na hi prapaśyāmi mamāpanudyād
yac chokam ucchoṣaṇam indriyāṇām
avāpya bhūmāv asapatnam ṛddhaṃ
rājyaṃ surāṇām api cādhipatyam
我(mama)的確(hi)不能(na)看見(prapaśyāmi)什麼,他們可以驅除(apanudyād)那(yac)感官的(indriyāṇām)乾枯起來(ucchoṣaṇam)的悲傷(śokam),
即使達到(avāpya)在地球上(bhūmāv)沒有敵手,就算(api)擁有(asapatnam)王國(rājyaṃ)半神人的(surāṇām)尊貴(ādhipatyam)和(ca)繁榮(ṛddhaṃ)。
《博伽梵歌》(于伽梵文譯本)2.9:
sañjaya uvāca
evam uktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha
桑佳亞(sañjaya)說(uvāca):克服愚昧的能手阿諸納(guḍākeśaḥ)向感官的主人奎師那(hṛṣīkeśaṃ)如此(evam)說到(uktvā),我不(na)參與(yotsya)敵人的懲罰者(parantapaḥ),如此(iti) 對喜樂的賜予者奎師那(govindam)說著(uktvā),肯定地(ha)變得(babhūva)沈默(tūṣṇīṃ)。
《博伽梵歌》(于伽梵文譯本)2.10:
tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ
感官的主人奎師那(hṛṣīkeśaḥ)微笑著(prahasann)向他(tam)那樣(iva)說道(uvāca),巴臘特的後裔啊(bhārata),他站在軍隊的(senayor)雙方的(ubhayor)之間(madhye),對悲傷者(viṣīdantam)說了以下的(idaṃ)話(vacaḥ):