加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》2.1-2.10(于伽梵文譯本)

(2017-12-08 06:32:19)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)2.1:

sañjaya uvāca

taṃ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam

viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ

桑佳亞(sañjaya)說(uvāca):

因此(tathā)對於阿諸納(taṃ)由於淹沒於(āviṣṭam)憐憫(kṛpayā)之中,眼淚盈盈(aśru-pūrṇā-ākulekṣaṇam),哀傷(viṣīdantam),瑪杜蘇丹(madhusūdanaḥ)說(uvāca) 下面這些(idaṃ)話(vākyam)。

《博伽梵歌》(于伽梵文譯本)2.2:

śrī-bhagavān uvāca

kutas tvā kaśmalam idaṃ viṣame samupasthitam

anārya-juṣṭam asvargyam akīrti-karam arjuna

至尊的人格首神(śrī-bhagavān)說(uvāca):阿諸納啊(arjuna),對於(tvā)你由那裡來(kutaḥ)污垢(kaśmalam)?在這危機的時刻(viṣame) 到來(samupasthitam)時你這麼悲傷(idaṃ),不知道生命價值的人(anārya)的執行(juṣṭam),不會晉至天國的(asvargyam),只會成為惡名(akīrti)的原因(karam)。

《博伽梵歌》(于伽梵文譯本)2.3:

klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate

kṣudraṃ hṛdaya-daurbalyaṃ tyaktvottiṣṭha parantapa

琶瑞塔之子啊(pārtha),不要(mā)拿起(sma)軟弱進入(gamaḥ)無能(klaibyaṃ),永不 (na)如此(etat),對你(tvayy)很少(kṣudraṃ)是適合的(upapadyate),放棄(tyaktvā)心(hṛdaya)的軟弱(daurbalyaṃ),起來(uttiṣṭha)吧,敵人的懲罰者啊(param-tapa)!

《博伽梵歌》(于伽梵文譯本)2.4:

arjuna uvāca

kathaṃ bhīṣmam ahaṃ sańkhye droṇaṃ ca madhusūdana

iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana

阿諸納(arjuna)說(uvāca):殺敵者啊(ari-sūdana),殺死瑪杜的人(madhu-sūdana),在戰爭中(sańkhye),

我(ahaṃ)怎樣(kathaṃ)以弓箭(iṣubhiḥ)還擊(pratiyotsyāmi),對彼士瑪(bhīṣmam)和(ca)對朵納 (droṇaṃ)那些值得崇拜的人(pūjā-arhāv)。

《博伽梵歌》(于伽梵文譯本)2.5:

gurūn ahatvā hi mahānubhāvān

śreyo bhoktuḿ bhaikṣyam apīha loke

hatvārtha-kāmāḿs tu gurūn ihaiva

bhuñjīya bhogān rudhira-pradigdhān

縱然(api)行乞(bhaikṣyam)在(iha)在這世上(loke),必然(hi)好過弒殺(ahatvā)尊長們(gurūn)偉大靈魂(mahā-anubhāvān)更好(śreyo)去享受生活(bhoktuḿ),雖然他們如此渴望(kāmāḿs)所得(artha),但是(tu)尊長們(gurūn)在這世上(iha)必然(eva)去享受(bhuñjīya)愉快之事(bhogān),殺戮(hatvā)沾染(pradigdhān)血腥(rudhira)。

《博伽梵歌》(于伽梵文譯本)2.6:

na caitad vidmaḥ kataran no garīyo

yad vā jayema yadi vā no jayeyuḥ

yān eva hatvā na jijīviṣāmas

te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ

如果(yadi)我們(naḥ)取勝(jayeyuḥ)或者(vā)他們戰勝我們(jayema),還(ca)不(na)知道(vidmaḥ)這個(etat)兩者(vā)哪個(kataran)更好(garīyo)?的確(eva)嗜殺(hatvā)那些(yān)他們所有(te)處(avasthitāḥ)在眼前(pramukhe)的狄多羅史德羅諸子(dhārtarāṣṭrāḥ),我們(naḥ)也不(na)想活著(jijīviṣāmas)。

《博伽梵歌》(于伽梵文譯本)2.7:

kārpaṇya-doṣopahata-svabhāvaḥ

pṛcchāmi tvāṃ dharma-sammūḍha-cetāḥ

yac chreyaḥ syān niścitaṃ brūhi tan me

śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam

我遭遇(upahata)憂鬱不樂(kārpaṇya)軟弱(doṣa)特性(sv-abhāvaḥ)的傷害,為正法(dharma)心中(cetāḥ)困惑(sammūḍha),對您(tvāṃ)我詢問(pṛcchāmi)什麼(yac)?或許(syān)有信心(niścitaṃ)告訴(brūhi)什麼(tat)對我(me)是好的(śreyaḥ)。我是(ahaṃ)您的(te)門徒(śiṣyas),對您(tvāṃ)皈依(prapannam),請指導(śādhi)我(māṃ)。

《博伽梵歌》(于伽梵文譯本)2.8:

na hi prapaśyāmi mamāpanudyād

yac chokam ucchoṣaṇam indriyāṇām

avāpya bhūmāv asapatnam ṛddhaṃ

rājyaṃ surāṇām api cādhipatyam

我(mama)的確(hi)不能(na)看見(prapaśyāmi)什麼,他們可以驅除(apanudyād)那(yac)感官的(indriyāṇām)乾枯起來(ucchoṣaṇam)的悲傷(śokam),

即使達到(avāpya)在地球上(bhūmāv)沒有敵手,就算(api)擁有(asapatnam)王國(rājyaṃ)半神人的(surāṇām)尊貴(ādhipatyam)和(ca)繁榮(ṛddhaṃ)。

《博伽梵歌》(于伽梵文譯本)2.9:

sañjaya uvāca

evam uktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ

na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha

桑佳亞(sañjaya)說(uvāca):克服愚昧的能手阿諸納(guḍākeśaḥ)向感官的主人奎師那(hṛṣīkeśaṃ)如此(evam)說到(uktvā),我不(na)參與(yotsya)敵人的懲罰者(parantapaḥ),如此(iti) 對喜樂的賜予者奎師那(govindam)說著(uktvā),肯定地(ha)變得(babhūva)沈默(tūṣṇīṃ)。

《博伽梵歌》(于伽梵文譯本)2.10:

tam uvāca hṛṣīkeśaḥ prahasann iva bhārata

senayor ubhayor madhye viṣīdantam idaṃ vacaḥ

感官的主人奎師那(hṛṣīkeśaḥ)微笑著(prahasann)向他(tam)那樣(iva)說道(uvāca),巴臘特的後裔啊(bhārata),他站在軍隊的(senayor)雙方的(ubhayor)之間(madhye),對悲傷者(viṣīdantam)說了以下的(idaṃ)話(vacaḥ):

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有