加载中…
个人资料
于伽
于伽
  • 博客等级:
  • 博客积分:0
  • 博客访问:105,903
  • 关注人气:4,004
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(于伽梵文譯本)1.11-1.20

(2017-07-15 08:28:25)
标签:

杂谈

《瑜伽經》(于伽梵文譯本)1.11:अनुभूतविषयासम्प्रमोषः स्मृतिः॥११॥

Anubhūta viṣayāsampramoṣaḥ smṛtiḥ||11||經歷過的(anubhūta)事情(viṣaya)沒有被遺忘(asampramoṣaḥ)形成記憶(smṛtiḥ)。

《瑜伽經》(于伽梵文譯本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥Abhyāsavairāgyābhyāṁ tannirodhaḥ||12||通過反覆習練(abhyāsa)和不執著(vairāgyābhyām)可以控制(tannirodhaḥ)那些(tat)心的變化。

《瑜伽經》(于伽梵文譯本)1.13:

तत्र स्थितौ यत्नोऽभ्यासः॥१३॥

Tatra sthitau yatno'bhyāsaḥ||13||

於此(tatra)持續的(sthitau)努力(yatbaḥ)謂之反覆習練(abhyāsaḥ)。

《瑜伽經》(于伽梵文譯本)1.14:

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥

Sa tu dīrghakāla nairantarya satkārāsevita dṛḍhabhūmiḥ||14||

以(sa)長(dīrgha)時間(kāla)、沒有間斷(nairantarya)和(tu)虔誠(satkāra)勤奮修習(asevita),就能穩固(dṛḍhabhūmiḥ)。

《瑜伽經》(于伽梵文譯本)1.15:दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम्॥१५॥

Dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkāra sañjñā vairāgyam||15||

對所見(dṛṣṭa)所聞(anuśravika)之事(viṣaya)離慾(vitṛṣṇasya)控制了(vaśīkāra)意識(sañjñā)就是不執著(vairāgyam)。

《瑜伽經》(于伽梵文譯本)1.16:

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥

Tatparaṁ puruṣa khyāter guṇa vaitṛṣṇyam||16||

那(tat)之後,至高無上的(paraṁ)真實自我(puruṣa)被覺知(khyāter),對自然屬性(guṇa)亦無慾無求(vaitṛṣṇyam)。

《瑜伽經》(于伽梵文譯本)1.17:वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः॥१७॥Vitarka vicārānandāsmitārūpānugamāt samprajñātaḥ||17||

藉由推理(vitarka)、內省(vicāra)、喜悅(ansnda)和純潔自我(asmitārūpa)伴隨而生(anugamāt)的形態是正知(samprajñātaḥ)的三摩地。

《瑜伽經》(于伽梵文譯本)1.18:विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥Virāma pratyayābhyāsa pūrvaḥ saṁskāraśeṣo'nyaḥ||18||

通過終止(virāma)意念(pratyaya)習練(abhyāsa)為前提(pūrvaḥ),僅留下殘餘(śeṣaḥ)的潛伏的印跡(saṁskāra),這是另外(anyaḥ)一種三摩地。

《瑜伽經》(于伽梵文譯本)1.19:

भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥Bhava pratyayo videha prakṛtilayānām||19||誕生(Bhava)信念(pratyayaḥ),擺脫肉身(videha),與本性融合(prakṛtilayānām)。

《瑜伽經》(于伽梵文譯本)1.20:श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥२०॥Śraddhā vīrya smṛti samādhi prajñāpūrvaka itareṣām||20||

對其他(itareṣām)人而言,以信(śraddhā)、力(vīrya)、念(smṛti)、定(samādhi)、慧(prajñā)為前提(pūrvaka)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有