标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在(atha)瑜伽(yoga)的講解(anuśāsanam)。
《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
《瑜伽經》(于伽梵文譯本)1.3:
तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥
Tadā draṣṭuḥ svarūpe'v asthānam||3||
於是(tadā),真實的自我(draṣṭuḥ)在純潔的本性(svarūpe)里安住(avasthānam)。
《瑜伽經》(于伽梵文譯本)1.4:वृत्तिसारूप्यमितरत्र॥४॥
Vṛtti sārūpyam itaratra||4||
否則(itaratra)心的變化(vṛtti)與真實自我相似(sārūpyam)。
《瑜伽經》(于伽梵文譯本)1.5:
वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः॥५॥
Vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ||5||
心的變化(vṛttayaḥ)有五種(pañcatayyaḥ),有些痛苦(kliṣṭā),有些非痛苦(akliṣṭāḥ)。
《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥
Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||
正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。
《瑜伽經》(于伽梵文譯本)1.7:प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥Pratyakṣānumānāgamāḥ pramāṇāni||7||
直接的覺知(pratyakṣa)、推論(anumāna)和經典(agamāḥ)是正知的證實(pramāṇāni)。
《瑜伽經》(于伽梵文譯本)1.8:
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्॥८॥
Viparyayaḥ mithyājñānam atadrūpa pratiṣṭham||8||
錯知(Viparyayaḥ)是錯誤的知識(mithyājñānam),是基於(pratiṣṭham)非實相(atadrūpa)。
《瑜伽經》(于伽梵文譯本)1.9:शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||僅評語言(śabda)的知識(jñana)就產生(anupātī)缺乏(śūnyo)真實性的(vastu)認知就是錯覺(vikalpaḥ)。
《瑜伽經》(于伽梵文譯本)1.10:अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥Abhāvapratyayālambanā vṛttirnidrā||10||
睡眠(nidrā)時心的變化(vṛttir)是處於(alambanā)對無知覺(abhava)依賴(pratyaya)。