标签:
杂谈 |
《于伽精舍瑜伽唱誦選》(5)
和平禱文唱誦:
A、Om Sahana Vavatu Sahanau Bhunaktu
Sahaveeryam Karavavahai
Tejas Vinavati Tamastuma vidhwishavahai
Om Shanti Shanti Shantihi
愿我们得保护,愿我们得力量,愿我们教学相长,愿我们不起纷争。
唵,平静,平和,和平
B、Om Sahana Vavatu
愿神性保护着我们
Sahano Bhunaktu
愿神性滋养着我们
Saha Viryam Karavahai
愿我们获得力量和理解力
Tejasvi Navaditamastu Ma
愿我们的学习充满智慧
Vidvishavahai
愿我们摆脱争执和敌对
OmShantihShantihShantih
和平 和平 和平
《于伽精舍瑜伽唱誦選》(6)
Anusara Yoga阿努薩拉瑜伽开篇唱诵 :
Om Namah Shivaya Gurave
我向我心中的至善 – 永恒的老师致敬
Satchidananda Murtaye
她是至高无上的意识,并以尽你能想象到的最大的欢悦来脉动
Nishprapanchaya Shantaya
她无所不在,永远充满和平
Niralambaya Tejase
她是完全的自由,没有限制,永远散发神圣的光芒
《于伽精舍瑜伽唱誦選》(7)
昆達裡尼瑜伽唱誦Sa Ta Na Ma
Sa--无限性,宇宙的整体
Ta--生命(从无限出生)
Na--死亡(或转变)
Ma--重生
这个Mantra是原子或音流的形式,它可用来增强直觉、平衡左右半脑和创造你的命运,这个Mantra描述了生命和创造的连续循环。
《于伽精舍瑜伽唱誦選》(8)
瑜伽大曼陀:
Maha--mantra
Hare Krsna Hare Krsns
Krsna Krsna Hare Hare
Hare Rama Hare Rama
Rama Rama Hare Hare
Hare 哈瑞 快樂的能量
Krsna奎師那 最有吸引力的至尊神
Rama 茹阿瑪 所有靈性、寶庫的源泉