标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)4.29:
प्रसङ्ख्यानेऽप्यकुसीदस्यसर्वथा विवेकख्यातेर्धर्ममेघः समाधिः॥२९॥
Prasaṅkhyāne'pyakusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ||29||
即使(apy)在最完滿的分辨(Prasaṅkhyāne)中也不動心(akusīdasya),因此从永恆不變的(sarvathā)明辨(vivekakhyāteḥ)中就产生了法(dharma)雲(meghaḥ)三摩地(samadhi)。
प्रसङ्ख्यानेऽप्यकुसीदस्य
Prasaṅkhyāne'py
即使(apy)在最完滿的分辨(Prasaṅkhyāne)中也不動心(akusīdasya),因此从永恆不變的(sarvathā)明辨(vivekakhyāteḥ)中就产生了法(dharma)雲(meghaḥ)三摩地(samadhi)。
