标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)4.31:
तदासर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्॥३१॥
Tadāsarvāvaraṇa malāpetasya jñānasyānantyāj jñeyam alpam||31||
那麼(tadā),由於去除(apetasya)不潔物(mala)和全部(sarva)的遮蔽物(avaraṇa),知識變的(jñānasya)無限(anantyāt),因此認知的(jñeyam)對象就非常少(alpam)了。
तदा
Tadā
那麼(tadā),由於去除(apetasya)不潔物(mala)和全部(sarva)的遮蔽物(avaraṇa),知識變的(jñānasya)無限(anantyāt),因此認知的(jñeyam)對象就非常少(alpam)了。
