标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)4.24:
तदसङ्ख्येयवासनाभिश्चित्रमपिपरार्थं संहत्यकारित्वात्॥२४॥
Tadasaṅkhyeya vāsanābhiś citram api parārthaṁ saṁhatya kāritvāt||24||
即使(api)那個(tad)種種(citram)留在心中的希望(vāsanābhiś)無窮無盡(asaṅkhyeya),但心靈特質只為了另一個(parārthaṁ)目的,為了它(kāritvāt)與真實自我結合(saṁhatya)。
तदसङ्ख्येयवासनाभिश्चित्रमपि
Tad
即使(api)那個(tad)種種(citram)留在心中的希望(vāsanābhiś)無窮無盡(asaṅkhyeya),但心靈特質只為了另一個(parārthaṁ)目的,為了它(kāritvāt)與真實自我結合(saṁhatya)。
