标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)4.21:
चित्तान्तरदृश्येबुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च॥२१॥
Cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṅkaraś ca||21||
當一個心被另外一個心(cittāntara)認知(dṛśye),被覺察者的覺知(buddhibuddher)將無止境(atiprasaṅgaḥ)和(ca)記憶的渾殽(smṛtisaṅkaraś)。
चित्तान्तरदृश्ये
Cittāntara
當一個心被另外一個心(cittāntara)認知(dṛśye),被覺察者的覺知(buddhibuddher)將無止境(atiprasaṅgaḥ)和(ca)記憶的渾殽(smṛtisaṅkaraś)。
