《瑜伽經》(3.51-3.56)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
3.51:Tad vairāgyād api dosa bīja ksaye kaivalyam.甚至(api)對那個(tad)超自然能力也不執著(vairagyat),束縛的根源(dosha bija)毀滅(kshaye)了,便獲得解脫(kaivalyam)。
3.52:Sthāny upanimantrane sanga smaya akaranam punar anista prasangāt.當天神(sthāni)讚美(upanimantrane)時,應有不執著(sanga)和不(akaranam)驕傲(smaya),因為這樣有可能與不好的(anishta)再次(punah)接觸(prasangat)。
3.53:Ksana tat kramayoh samyamād vivekajam jñānam.對剎那(ksana)及其(tat)連續(kramayoh)的三雅瑪(samyama)練習,獲得辯別(vivekajam)的知識(jnanam)。
3.54:Jāti laksana deśair anyatā anavacchedāt tulyayos tatah pratipattih.當不能通過種類(jati)、特性(lakshana)和空間位置(desair)區分(anyata)時,兩個類似的(tulyayoh)就可以如此(tatah)來區分(pratipattih)。
3.55:Tārakam sarva visayam sarvathā visayam akramam ceti vivekajam jñānam.這個(iti)明辨力(vivekajm)知識(jnanam)是超然的(tarakam),能瞭解所有(sarva)事物(vishayam)和所有(sarvatha)狀態(vishaya),是同時存在的(akramam )。
3.56:Sattva purusayoh śuddhi sāmye kaivalyam.當心(sattva)和真實自我(purusayoh)一樣(samye)純淨(suddhi)時,就獲得解脫(kaivalyam)。