加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(3.51-3.56)

(2014-08-17 19:10:56)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

 

 点击图片或使用键盘← →翻页 

                     《瑜  

                                          (于伽梵文譯本)

3.51:Tad vairāgyād api dosa bīja ksaye kaivalyam.甚至(api)對那個(tad)超自然能力也不執著(vairagyat),束縛的根源(dosha bija)毀滅(kshaye)了,便獲得解脫(kaivalyam)。

3.52:Sthāny upanimantrane sanga smaya akaranam punar anista prasangāt.當天神(sthāni)讚美(upanimantrane)時,應有不執著(sanga)和不(akaranam)驕傲(smaya),因為這樣有可能與不好的(anishta)再次(punah)接觸(prasangat)。

3.53:Ksana tat kramayoh samyamād vivekajam jñānam.對剎那(ksana)及其(tat)連續(kramayoh)的三雅瑪(samyama)練習,獲得辯別(vivekajam)的知識(jnanam)。

3.54:Jāti laksana deśair anyatā anavacchedāt tulyayos tatah pratipattih.當不能通過種類(jati)、特性(lakshana)和空間位置(desair)區分(anyata)時,兩個類似的(tulyayoh)就可以如此(tatah)來區分(pratipattih)。

3.55:Tārakam sarva visayam sarvathā visayam akramam ceti vivekajam jñānam.這個(iti)明辨力(vivekajm)知識(jnanam)是超然的(tarakam),能瞭解所有(sarva)事物(vishayam)和所有(sarvatha)狀態(vishaya),是同時存在的(akramam )。

3.56:Sattva purusayoh śuddhi sāmye kaivalyam.當心(sattva)和真實自我(purusayoh)一樣(samye)純淨(suddhi)時,就獲得解脫(kaivalyam)。

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有