加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(4.1-4.10)

(2014-08-18 19:27:41)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

 点击图片或使用键盘← →翻页

                     《瑜  

                                          (于伽梵文譯本)

4.1:Janmausadhi mantra tapah samādhi jāh siddhayah.超自然能量(siddhayah)的產生(jah)可以通過天生(janma)、草藥(aushadhi)、咒語(mantra)、苦行(tapah)和三摩地(samadhi)獲得。

 4.2:Jātyantara parināmah prakrty āpūrāt.由一個物種到另一個物種(jatyantara)的轉變(parinamah),是自然本性(prakritt)的流轉(apurat) 。

 4.3:Mimittam aprayojakam prakrtīnām varanabhedas tu tatah ksetrikavat.行為好壞的偶然舉動(mimittam)不直接(aprayojakam)引起蛻變(prakritinam),但是(tu)就像農夫(ksetrikavat)從水渠那兒(tatah)掃平(bhedah)障礙(varana)一樣。

4.4:Nirmāna cittāny asmitā māttāt.產生(nirmana)的心靈特質(chittani)只是(matrat)來自於自我意識(asmita)。

4.5:Pravrtti bhede prayojakam cittam ekam anekesām.雖然心靈特質作用(Pravrtti)不同(bhede),但一個(ekam)心念(cittam)可以指引(prayojakam)很多的anekesam)心念。

4.6:Tatra dhyānajam anāśayam.在這(tatra)之中,由冥想產生的(dhyanajam)心靈,是脫離宿命的印跡(anasayam)。

4.7:Karmāśuklākrsnam yoginas trividham itaresām.瑜伽行者(yoginah)的業(karma)是非白非黑的,其他人的業則三種。

4.8:Tatas tadvipākānugunānm evābhivysktir vāsanānām.這些(tatah)他們(vipaka)三種業的果報(vipaka)即潛意識的印象(vasananam),只有(eva)在適當的情況下(anugunanam)顯現(abhivyaktih)出來。

4.9:Jāti deśa kāla vyavahitānām apy ānantaryam smrti samskārayor ekarūpatvāt.由於記憶(smriti)和印象(samskarayoh)在表現上是相同的(ekarupatvat),因此縱然(apy)生命等級(jati)、空間(desa)和時間(kala)存在差異(vyavahitanam),但結果是不間斷的(anantaryam)。

 4.10:Tāsām anāditvam cāśiso nityatvāt.記憶和印象它們(tasam)是沒有開端的(anaditvam),因為生存的欲望)asishah)是永恆的(nityatvat)。

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有