《瑜伽經》(4.1-4.10)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
4.1:Janmausadhi mantra tapah samādhi jāh siddhayah.超自然能量(siddhayah)的產生(jah)可以通過天生(janma)、草藥(aushadhi)、咒語(mantra)、苦行(tapah)和三摩地(samadhi)獲得。
4.4:Nirmāna cittāny asmitā māttāt.產生(nirmana)的心靈特質(chittani)只是(matrat)來自於自我意識(asmita)。
4.5:Pravrtti bhede prayojakam cittam ekam anekesām.雖然心靈特質作用(Pravrtti)不同(bhede),但一個(ekam)心念(cittam)可以指引(prayojakam)很多的anekesam)心念。
4.6:Tatra dhyānajam anāśayam.在這(tatra)之中,由冥想產生的(dhyanajam)心靈,是脫離宿命的印跡(anasayam)。
4.7:Karmāśuklākrsnam yoginas trividham itaresām.瑜伽行者(yoginah)的業(karma)是非白非黑的,其他人的業則三種。
4.8:Tatas tadvipākānugunānm evābhivysktir vāsanānām.這些(tatah)他們(vipaka)三種業的果報(vipaka)即潛意識的印象(vasananam),只有(eva)在適當的情況下(anugunanam)顯現(abhivyaktih)出來。
4.9:Jāti deśa kāla vyavahitānām apy ānantaryam smrti samskārayor ekarūpatvāt.由於記憶(smriti)和印象(samskarayoh)在表現上是相同的(ekarupatvat),因此縱然(apy)生命等級(jati)、空間(desa)和時間(kala)存在差異(vyavahitanam),但結果是不間斷的(anantaryam)。