加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(3.41-3.50)

(2014-08-17 18:44:13)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

 点击图片或使用键盘← →翻页 

                     《瑜  

                                          (于伽梵文譯本)

3.41:Samāna jayāj jvalanam.通過對生命能量之消化之火(samana)的控制(jayat),身體發出光明(jvalanam)。

3.42:Śrotrākāśayoh sambandha samyamād divyam srotram.通過對耳朵(srotra)與以太(akasayoh)關係(sambandha)的三雅瑪(samyamat)練習,獲得神聖的(divyam)聽力(srotram)。

3.43:Kāyākāśayoh sambandha samyamāl lagging tūla samāpatteś cākāśa gamanam.藉著對身體(kaya)和以太(akasayoh)的關係(sambandha)做三雅瑪練習,瑜伽行者達成(samapatteh)身輕(laghu)如棉絮(tula),以及(cha)太空(akasa)旅行(gamanam)。

3.44:Bahir akalpitā vrttir mahāvidehā tatah prakāśāvarana ksayah.對外在的(bahir)、不明確的(akalpita)思想波動(vrittir)做三雅瑪練習,獲得沒有軀體(mahavideha)概念的超然意識。通過它(tatah),對光輝(prakasa)的遮蓋(avarana)被去除(ksayah)。

3.45:Sthūla svarūpa sūksmānvayārthavsttva samyamād bhūtajayah.通過對物質元素的粗糙外表(sthula)、內在特性(svarupa)、精微細緻(sukshma)的相互關係(anvaya)和用途(arthavattva)做三雅瑪(samyamat)練習,物質元素(bhuta)被控制(jayah)。

3.46:Tato'nimādi prādurbhāvah kāya sampat taddharmānabhighātaś ca.由此(tatah),瑜伽行者獲得(pradurbhavah)了讓身體小如原子等超自然力量(animadi),以及(cha)身體(kaya)的完美(sampatd),並不受這些(tat)元素特性(dharma)的阻礙(anabhighstah)。

3.47:Rūpa lāvanya bala vajrasamhananatvāni kāyasampat.美麗(rupa)、優雅(lavanya)、力量(bala)和結實(vajrasamhananatvsni)構成身體的完美(kayasampat)。

3.48:Grahana svarūpa asmitā anvaya artha vattva samyamād indriya jayah.藉由對認知能力(grahana)、本性要素(svarupa)、自我意識(asmita)的相互關係(anvaya)和感官目的(arthavattva)做三雅瑪(samyamat)練習,感官(indriya)得以控制(jayah)。

3.49:Tato manojavitvam vikaranabhāvah pradhāna jayaś ca.從此(tato),身體可以像心靈(mano)一樣快速移動(javittvam),無需感官的幫助(vikaranabhavah),以及(cha)原始物質(pradhana)也得以掌控(jajah)。

3.50:Sattva purusānyatākhyātimātrasya sarva bhāva adhisthātrtvam sarvajñātrtvam ca.在認識本質的淨化(sattva)與真實自我(purusa) 的差異(anyatākhyatimstrasya)上做三雅瑪練習,對全部的(sarva)情況(bhava)和(cha)至高無上(adhisthatrtvam)的神(sarvajnatrtvam)也知曉。

 

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有