《瑜伽經》(3.31-3.40)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
3.31:Kantha kūpe ksut pipāsā nivettih.對喉嚨(kantha)凹陷處(kupe)做三雅瑪練習,中止(nivrittih)飢(kshut)渴(pipasa)。
3.32:Kūrmanādyām sthairyam.對龜型管(kurmanadyam)做三雅瑪練習,獲得安穩(sthairyam)。
3.33:Mūrdha jyotisi siddha darśanam.對頂輪(murdha)的光輝(jyotisi)做三雅瑪練習,獲得精通(siddha)一切的洞察力(darsanam)。
3.34:Prātibhād vā sarvam.或者(va)通過自然的啓發(pratibhad)獲得所有(sarvam)的能力。
3.35:Hrdaye chitta samvit.通過對內心(hridaye)做三雅瑪練習,獲得心靈(chitta)的知識(samvit)。
3.36:Sattva purusayor atyantāsamkīrnayoh pratyayāviśeso bhogah parārthāt svārthasamyamāt purusa jńānam. 智能(Sattva)和真實自我(purusayor) 完全不同(atyantāsamkīrnayoh), 缺乏區分辨認(pratyayāviśeso)形成了所有的經驗(bhogah)。智能為真實自我存在(parārthāt),真實自我為自身存在(svārtha)。通過三雅瑪(samyamāt) 練習,獲得真實自我(purusa)的知識(jńānam)。
3.37:Tatah prātibha śrāvana vedanādarśāsvāda vārtā jāyante.從此(tatah)通過自發的直覺(prātibha)產生(jayante)超常的聽覺(śrāvana) 、觸覺(vedana)、視覺(adarsa)、味覺(svada)和嗅覺(varta)。
3.38:Te samādhāv upasargā vyutthāne siddhayah.這些(te)神通對三摩地(samadhav)是障礙(upasarga),對世俗追求上(vyutthane)是能力(siddhayah)。
3.39:Bandha kārana ?aithilyāt pracāra samvedanāc ca cittasya Para?arīrāve?ah.由於束縛(bandha)原因(karana)的解開(saithilyat)和(cha)藉由對心靈特質(chittasya)的步驟(prachara)的知識(samvedanat),心可以進入(avesah)另一個身體(parasarira)。
3.40:Udāna jayāj jala panka kantakādisv asanga utkrānti? ca.對上升之氣(udana)控制住(jayat),瑜伽士在水(jala)、沼澤(panka)、荊棘(kantaka)和其它(adishu)之上保持獨立(asangah),以及(cha)漂浮在空中(utkrantis)。