加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(3.31-3.40)

(2014-08-14 21:33:52)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

《瑜伽經》(3.31-3.40)

                     《瑜  

                                          (于伽梵文譯本)

 

3.31:Kantha kūpe ksut pipāsā nivettih.對喉嚨(kantha)凹陷處(kupe)做三雅瑪練習,中止(nivrittih)飢(kshut)渴(pipasa)。

3.32:Kūrmanādyām sthairyam.對龜型管(kurmanadyam)做三雅瑪練習,獲得安穩(sthairyam)。

3.33:Mūrdha jyotisi siddha darśanam.對頂輪(murdha)的光輝(jyotisi)做三雅瑪練習,獲得精通(siddha)一切的洞察力(darsanam)。

3.34:Prātibhād vā sarvam.或者(va)通過自然的啓發(pratibhad)獲得所有(sarvam)的能力。

3.35:Hrdaye chitta samvit.通過對內心(hridaye)做三雅瑪練習,獲得心靈(chitta)的知識(samvit)。

3.36:Sattva purusayor atyantāsamkīrnayoh pratyayāviśeso bhogah parārthāt svārthasamyamāt purusa jńānam. 智能(Sattva)和真實自我(purusayor) 完全不同(atyantāsamkīrnayoh), 缺乏區分辨認(pratyayāviśeso)形成了所有的經驗(bhogah)。智能為真實自我存在(parārthāt),真實自我為自身存在(svārtha)。通過三雅瑪(samyamāt) 練習,獲得真實自我(purusa)的知識(jńānam)。

3.37:Tatah prātibha śrāvana vedanādarśāsvāda vārtā jāyante.從此(tatah)通過自發的直覺(prātibha)產生(jayante)超常的聽覺(śrāvana) 、觸覺(vedana)、視覺(adarsa)、味覺(svada)和嗅覺(varta)。

3.38:Te samādhāv upasargā vyutthāne siddhayah.這些(te)神通對三摩地(samadhav)是障礙(upasarga),對世俗追求上(vyutthane)是能力(siddhayah)。

3.39:Bandha kārana ?aithilyāt pracāra samvedanāc ca cittasya Para?arīrāve?ah.由於束縛(bandha)原因(karana)的解開(saithilyat)和(cha)藉由對心靈特質(chittasya)的步驟(prachara)的知識(samvedanat),心可以進入(avesah)另一個身體(parasarira)。

3.40:Udāna jayāj jala panka kantakādisv asanga utkrānti? ca.對上升之氣(udana)控制住(jayat),瑜伽士在水(jala)、沼澤(panka)、荊棘(kantaka)和其它(adishu)之上保持獨立(asangah),以及(cha)漂浮在空中(utkrantis)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有