加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(3.21-3.30)

(2014-08-10 21:33:10)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

《瑜伽經》(3.21-3.30)



                     《瑜  

                                          (于伽梵文譯本)

3.21:Kāyarūpa samyamāt tadgrāhya śakti stambhe caksuh prakāśasamprayoge'ntardhānam.通過對身體(kayarupa)做三雅瑪(samyamat),它的(tat)覺知(grahya)能力(sakti)被抑制(stambhe),對眼睛視網膜(chaksuh)的光纖(prakasa)被隔離(asamprayoga),瑜伽行者的身体就见不到了(antardhanam)。

3.22:Etena śabdādyantardhānam uktam.以同样的方法(etena),听觉等(shabdadi)也如前面的解释(uktam),消失了(antardhanam)。

3.23:Sopakramam nirupakramam ca karma tat samyamād aparānta jńānam aristebhyo vā.業報(karma)有快(Sopakramam)有慢(nirupakramam),通過三雅瑪(samyamat)超越這些(samyamat)。或者(va),通過預兆(arishtebhyo),獲得關於死亡時間(aparanta)的知識(jnanam)。

3.24:Maitryādisu balāni.通過對友善之人及其優點(Maitryadisu)進行三雅瑪練習,獲得友善的力量(balani)。

3.25:Balesu hasti balādīni.在這力量之上(baleshu),藉著對大象(hasti)做三雅瑪的練習,獲得大象的力量(bala)及其他(adint)。

3.26:Pravrttyāloka nyāsāt sūksma vyavahita viprakrsta jńānam.藉著對自己內心的光亮(Pravrttyāloka)的三雅瑪練習(nyasat),獲得精微的(suksma)、隱藏的(vyavahita)以及隱密的(viprakrsta)知識(jnanam)。

3.27:Bhuvana jńānam sūrye samyamaāt.對太陽(surye)做三雅瑪練習(samyamat),獲得宇宙(dhuvana)的知識(jnanam)。3.28:Candre tārā vyūha jńānam.對著月亮(chandre)做三雅瑪的練習,獲得星辰(tara)排列(vyuha)的知識(jnanam)。

3.29:Dhruve tadgati jńānam.對南、北極星(dhruve)的三雅瑪練習,獲得它們的(tat)動態(gati)知識(jnanam)。

3.30:Nābhi cakre kāya vyūha jńānam.對臍(nabhi)輪(cakre)做三雅瑪練習,獲得身體(kaya)結構(vyuha)的知識(jnanam)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有