《瑜伽經》(3.11-3.20)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
3.11:Sarvārthataikāgratayoh ksyayodayau cittasya samādhiparināmah.當心靈(cittasya)上的精神渙散(sarvarthata)慢慢減弱(ksyayo)和精神集中(ekagratayoh)的出現(dayau),就開發了三摩地(samadhiparinamah)。
3.12:Śāntoditau tulyapratyayau cittasyaikāgratāparināmah.過去的平息(santo)和現在的升起(uditau)是同樣的行動(tulyapratyayau),這就是心(cittasya)注一處(ekagrata parinamah)。
3.13:Etena bhūtendriyesu dharma laksanāvssthā parināmā vyākhyātāh.由此(etena),在基本元素(bhuta)和感官(indriyeshu)中的法(dharma)、相(laksanah)和位(avasthah)的轉換(parinamah)得到描述(vyakhyatah)。
3.14:Śāntoditāvyapadeśya dharmānupātī dharma.本性(dharma)通過(anupati)本性的實體(dharmi)構成潛在的(santa)、可顯現的(udita)和無法顯現的(avyapadesya)層面。
3.15:Kramānyatavam parināmānyatve hetuh.持續的(krama)差異(anyatvam)是心靈變化(parinama)的差別(anyatve)的原因(hetuh)。
3.16:Parināma traya samyamād. atītānāgata jńānam.藉著對上述元素與感官中的三(traya)重變化(parinama)的三雅瑪(samyamad),可獲得過去(atita)和未來(anagata)的知識(jnanam)。
3.17:Śabdārtha pratyayānām itaretarādhyāsāt samksras tat prabibhāga samyamāt sarva bhūta ruta jūānam.聲音(sabda)的意義(artha)與理念(pratyayanam)它們之間(itaretara)因為附加了(adhyasat)解釋而渾殽(samkarah)。通過三雅瑪(samyamat)能對全部(sarva)生命(bhuta)聲音(ruta)的知識(jnanam)加以它們的(tat)區分(pravibhaga)。
3.19:Pratyayasya paracitta jńānam.通過對他人跡象的三雅瑪,獲得通他心(parachitta)的知識(jnanam)。
3.20:Na ca tat sālambanam tasyāvisayī bhūtatvāt.不是(na)想知道背後支撐(salambanam)他的(tat)的心靈內涵,而是它的(tasya)內在狀態(avishayi bhutatvat)。