加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽经》(2.21-2.30)

(2014-08-02 20:52:04)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

《瑜伽经》(2.21-2.30)

                        《瑜  经》
                                           (于伽梵文譯本)
 

2.21:Tadartha eva drśyssātmā.本性(drisyasa)存在(atma)的緣故,是因為真實自我(tadartha)。

2.22:Krtārtham prati nastam apy anastam tad anya sādhāranatvāt.即使(api)已經覺悟者(kritartham)對他(prati)來說是消除(nashtam)了,對於(tat)其他人(anya)來說沒有消除(anashtam),因為本性普遍(sadharanatvat)存在。

2.23:Sva svāmi śaktyoh svarūpopalabdhi hetuh samyogah.真實自我(svami)被本性(sva)結合,是為了有能力(saktyoh)認識(upalabdhi)本性(svarupa),這是結合(samyogah)的因(hetuh)。

2.24:Tasya hetur avidyā.它的(tasya)結合構成無明(avidya)的因(hetur)。

2.25:Tad abhāvāt samyogābhāvo hānam tad drśeh kaivalyam.它的(tad)無明的消失(abhāvāt),結合(samyoga)的消失(abhava),去除(hanam)這些,那個(tat)真實自我(driesh)獲得自由(kaivslyam)。

2.26:Vivekakhyātir aviplsvā hānopāyah.不斷地(aviplavā)明辨(vivekahhyatih)是去除(hana)無明的方法(upayah)。

2.27:Tasya saptadha prāntabhūmih prajńā.智慧(prajna)的最後階段(prantabhumih)有七個層次(saptadha)。

2.28:Yogāngānusthānād asuddhi ksaye jńānadīptir ā vivekahhyātih.藉著瑜伽(yoga)八支(anga)的練習(snushthganat)不净(asuddhi)被滅除(kshaye),智慧之光(jnanadiptih)被引向(a)明辨(vivekakhyateh)之境。

2.29:Yama niyamāsana prānāyāma pratyāhāra dhāranā dhyāna samādhayo'stāv ańgāni.持戒(yama)、奉行(niyama)、調身(asana)、調息(pranayama)、攝心(pratyahara)、凝神(dharana)、冥想(dhyana)和三摩地(samadhi)構成八(ashta)支(angani)。

2.30:Ahimsa satyāsteya brahmacaryāparigrahā yamāh.不暴力(ahimsa)、不妄語(satya)、不偷盜(asteya)、不縱慾(brahmacharya)、不貪婪(aparigraha)構成持戒(yama)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有