《瑜伽经》(2.31-2.40)

标签:
瑜伽经 |
分类: 瑜伽经典:瑜伽经心解 |
2.31:Jāti deśa kāla samayānavacchinnāh sārvabhaumā mahāvratam.持戒是偉大的誓言(mahavratam),是宇宙(sarvabhaumh)法則,不受等級(jati)、空間(desa)、時間(kala)和場合(samaya)的限制(anavachchhinnah)。
2.32:Śauca samtosa tapah svādhyāyeśvarapranidhānāni niyamāh.潔淨(saucha)、知足(samtosha)、苦行(tapah)、閱讀經典(savdhyaya)和敬神(isvapranidhanani)構成奉行(niyamah)。
2.33:Vitarka bādhane pratipaksa bhāvanam.當被負面思想(vitarka)困擾時(badhane),應該採用(bhava nam)逆向思維(pratipaksha)。
2.34:Vitarkā himsādayah krta kāritānumoditā lobha krodha moha pūrvāka mrdu madhyādhmātrā duhkhājńānānanta phalā iti pratipaksa bhāvanam.暴力等(himsadayah)負面的想法(vitarka),無論已經完成(krita),將要完成(karita),已被許可(anumoditah),都是以貪(lobha)、瞋(krodha)、癡(moha)为次第(purvakah),它们有弱(mridu)、中(madhya)、强(adhimatrah)的区分,它们的结果(phalah)是无数的(ananta)痛苦(duhkha)和無明(ajnana)。因此(iti),應該採用(bhavanam)逆向思維(pratipaksha)。
2.35:Ahimsa pratishthāyām tat samnidhau vaira tyāgah.只要確立(pratishthayam)非暴力(ahimsa),在其他的(tat)生命面前(samnidhau)敵意(vaira)就會消除(tyagah)。
2.36:Satya pratisthāyām kriyā phalāśrayatvam.當培養了(pratishthayam)不妄語(satya)的品質時,行為(kriya)和結果(phala)都有所助益(asrayatvam)。
2.37:Asteya pratisthāyām sarva rstnopa sthānam.當培養了(pratishthayam)不偷盜(asteya)的習慣時,一切(sarva)財富(tatna)就接近了。
2.38:Brahmacsrya pratisthāyām vīrya lābhah.當培養了(pratisthayam)不縱慾(brahmacharya)的習慣,便獲得(labhah)精力(virya)。
2.39:Aparigraha sthairye janmakathamtā sambodhah.當確立(sthairye)了不貪婪(aparigraha),生命何去何從(janmakathamta)就完全明瞭(sambodhah)。
2.40:Śaucāt svānga jugupsā parair asamsargah.藉著潔淨(sauchst)而厌恶(jugupsa)自己的身体(svanga),並與他人(paraih)停止接觸(asamsargah)。