标签:
杂谈 |
Week 25 Day 3 (总第147/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、梵语辅音5:ङ(ṅa)
2、例词
अङ्ग(aṅgā)支、部分
गषङ्ग(aṣṭāṅga)八支、阿斯汤加
अष्(aṣṭa)—八
3、体式梵文
ताडासन(Tāḍāsana) /Tadasana山式
ताड(tāḍa) /mountain山
आसन(āsana)/posture, seat体式、坐姿
二、今日梵语;
1、例词:
गङ्गा(gaṅgā)恒河
अङ्ग(aliṅga)無上本質अलिङ्ग
2、例句:
《瑜伽經》(于伽梵文譯本)1.45:
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥४५॥
Sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam||45||
以及(ca) 對精緻(sūkṣma)事物(viṣayatvaṃ)的冥想,將最終回歸(paryavasānam)無上本質(aliṅga)。
断句:sūkṣma-viṣayatvaṃ ca aliṅga-paryavasānam
三、作业:读写2遍
1、例词:
गङ्गा(gaṅgā)恒河
अङ्ग(aliṅga)無上本質अलिङ्ग
2、例句:
《瑜伽經》(于伽梵文譯本)1.45:
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥४५॥
Sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam||45||
以及(ca) 對精緻(sūkṣma)事物(viṣayatvaṃ)的冥想,將最終回歸(paryavasānam)無上本質(aliṅga)。