标签:
杂谈 |
Week 24 Day 6 (总第144/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习
1、例词: ऋतम्भरा(ṛtambharā)充满真理、वृत्ति(vṛtti)波动、活动
2、看图识字:ऋषि(ṛṣi)/sage圣人
3、例句;
《瑜伽经》(于伽梵文譯本)1.48:
ऋतम्भरा तत्र प्रज्ञा॥४८॥
Ṛtambharā tatra prajñā||48||
在那個(tatra)境界裏充滿(bharā)真理(ṛtam)的智慧(prajñā)。
《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
二、今日梵语:
1、例词:संस्कृतम्(saṃskṛtam)/Sanskrit梵语
ṛtam is defined as "fixed or settled order, rule, divine law or truth". “固定的或固定的秩序、规则、神圣法则或真理”。
2、例句:《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥
Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||
正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。
三、复习
第十二周:
1、梵语元音12: ॠ(ṝ )
2、发音:ऋ(ṝ )的长元音
3、书写:ॠ/ॄ
4、例词:कृष्ण(kṛṣṇa)克里希纳、प्रकृति(prakṛti)自然、समृतय(smṛtayaḥ)记忆
5、例句:
《瑜伽經》(于伽梵文譯本)1.19:
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
Bhava pratyayo videha prakṛtilayānām||19||
存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。
《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥
Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||
正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。
四、作业:(各写2遍)
第十一、十二周:
1、梵语元音11: ऋ(ṛ)-梵语元音12: ॠ(ṝ )
2、例词:
ऋतम्भरा(ṛtambharā)充满真理
वृत्ति(vṛtti)波动、活动
संस्कृतम्(saṃskṛtam)/Sanskrit梵语
कृष्ण(kṛṣṇa)克里希纳、
प्रकृति(prakṛti)自然、
समृतय(smṛtayaḥ)记忆
看图识字:ऋषि(ṛṣi)/sage圣人
3、例句:
《瑜伽經》(于伽梵文譯本)1.19:
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥
Bhava pratyayo videha prakṛtilayānām||19||
存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。
《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥
Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||
正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。