加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

Week24Day6

(2018-06-30 05:19:09)
标签:

杂谈

Week 24 Day 6 (总第144/288天)

《梵英双语零基础》(于伽老师主讲)

A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。

一、复习

1、例词: ऋतम्भरा(ṛtambharā)充满真理、वृत्ति(vṛtti)波动、活动

2、看图识字:ऋषि(ṛṣi)/sage圣人

3、例句;

《瑜伽经》(于伽梵文譯本)1.48:

ऋतम्भरा तत्र प्रज्ञा॥४८॥

Ṛtambharā tatra prajñā||48||

在那個(tatra)境界裏充滿(bharā)真理(ṛtam)的智慧(prajñā)。

《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥

Yogaś citta vṛtti nirodhaḥ||2||

瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。

二、今日梵语:

1、例词:संस्कृतम्(saṃskṛtam)/Sanskrit梵语

ṛtam is defined as "fixed or settled order, rule, divine law or truth". “固定的或固定的秩序、规则、神圣法则或真理”。

2、例句:《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥

Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||

正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。

三、复习

第十二周:

1、梵语元音12: ॠ(ṝ )

2、发音:ऋ(ṝ )的长元音

3、书写:ॠ/ॄ

4、例词:कृष्ण(kṛṣṇa)克里希纳、प्रकृति(prakṛti)自然、समृतय(smṛtayaḥ)记忆

5、例句:

《瑜伽經》(于伽梵文譯本)1.19:

भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥

Bhava pratyayo videha prakṛtilayānām||19||

存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。

《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥

Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||

正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。

四、作业:(各写2遍)

第十一、十二周:

1、梵语元音11: ऋ(ṛ)-梵语元音12: ॠ(ṝ )

2、例词:

ऋतम्भरा(ṛtambharā)充满真理

वृत्ति(vṛtti)波动、活动

संस्कृतम्(saṃskṛtam)/Sanskrit梵语

कृष्ण(kṛṣṇa)克里希纳、

प्रकृति(prakṛti)自然、

समृतय(smṛtayaḥ)记忆

看图识字:ऋषि(ṛṣi)/sage圣人

3、例句:

《瑜伽經》(于伽梵文譯本)1.19:

भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥

Bhava pratyayo videha prakṛtilayānām||19||

存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。

《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥

Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||

正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有