标签:
杂谈 |
Week 23 Day 6 (总第138/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习
(一)、元音:इ(i)-ई(ī)
(二)、例词:
3、इ(i):चित(citta)、निद्रा(nidrā)、इडा(iḍā)
———
4、ई(ī):ईश्वर(īśvara)、वीरासन(vīrāsana)、वीरभद्रासन (Vīrabhadrāsana)
(三)、例句
3、《瑜伽经》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
4、《瑜伽经》(于伽梵文译本)1.23:
ईश्वरप्रणिधानाद्वा॥२३॥
Īśvara praṇidhānād vā||23||
或者(va),借由向至高的神(īśvara)虔诚(praṇidhānād)也可达到三摩地。
二、复习梵语元音5-6
(一)、元音: उ(u)-ऊ(ū)
(二)、例词:
3、पुरुष(puruṣa)、मुद्रा(mudrā)、उपनिषद्(upanișad)
4、सारूप्य(sārūpya)、मूलाधार(mūlādhāra)、विभूति(vibhūti)
(三)、例句
《瑜伽經》(于伽梵文譯本)1.16:
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
Tatparaṁ puruṣa khyāter guṇa vaitṛṣṇyam||16||
那(tat)之後,至高無上的(paraṁ)自我(puruṣa)被覺知(khyāter),對自然屬性(guṇa)亦無慾無求(vaitṛṣṇyam)。
《瑜伽經》(于伽梵文譯本)1.4:वृत्तिसारूप्यमितरत्र॥४॥
Vṛtti sārūpyam itaratra||4||
其他时候(itaratra),認同(sārūpyam)心的變化(vṛtti)。
三、作业:
(一)、读写2遍元音: उ(u)-ऊ(ū)
(二)、读写2遍例词:
3、पुरुष(puruṣa)、मुद्रा(mudrā)、उपनिषद्(upanișad)
4、सारूप्य(sārūpya)、मूलाधार(mūlādhāra)、विभूति(vibhūti)
(三)、读写2遍例句
《瑜伽經》(于伽梵文譯本)1.16:
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
Tatparaṁ puruṣa khyāter guṇa vaitṛṣṇyam||16||
那(tat)之後,至高無上的(paraṁ)自我(puruṣa)被覺知(khyāter),對自然屬性(guṇa)亦無慾無求(vaitṛṣṇyam)。
《瑜伽經》(于伽梵文譯本)1.4:वृत्तिसारूप्यमितरत्र॥४॥
Vṛtti sārūpyam itaratra||4||
其他时候(itaratra),認同(sārūpyam)心的變化(vṛtti)。