标签:
杂谈 |
Week 23 Day 5 (总第137/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习
(一)、元音:अ(a)-आ(ā)
(二)、例词:
1、अ(a):अथ(atha)、योग(yoga)、अनुशासनम्(anuśāsanam)
———
2、आ(ā):आसन(āsana)、आननद(ānanda)、महा(mahā)
(三)、例句
1、《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在(atha)開始瑜伽(yoga)的講解(anuśāsanam)。
2、《瑜伽经》(于伽梵文譯本)2.46:
स्थिरसुखमासनम्॥४६॥
Sthira sukham āsanaṃ||46||
姿勢(āsana)必需穩固(sthira)舒適(sukham)。
二、复习梵语元音3-4
(一)、元音:इ(i)-ई(ī)
(二)、例词:
3、इ(i):चित(citta)、निद्रा(nidrā)、इडा(iḍā)
———
4、ई(ī):ईश्वर(īśvara)、वीरासन(vīrāsana)、वीरभद्रासन (Vīrabhadrāsana)
(三)、例句
3、《瑜伽经》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
4、《瑜伽经》(于伽梵文译本)1.23:
ईश्वरप्रणिधानाद्वा॥२३॥
Īśvara praṇidhānād vā||23||
或者(va),借由向至高的神(īśvara)虔诚(praṇidhānād)也可达到三摩地。
三、作业
(一)、读写2遍元音:इ(i)-ई(ī)
(二)、读写2遍例词:
3、इ(i):चित(citta)、निद्रा(nidrā)、इडा(iḍā)
———
4、ई(ī):ईश्वर(īśvara)、वीरासन(vīrāsana)、वीरभद्रासन (Vīrabhadrāsana)
(三)、读写2遍例句
3、《瑜伽经》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
4、《瑜伽经》(于伽梵文译本)1.23:
ईश्वरप्रणिधानाद्वा॥२३॥
Īśvara praṇidhānād vā||23||
或者(va),借由向至高的神(īśvara)虔诚(praṇidhānād)也可达到三摩地。
————
梵语输入法
《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在(atha)開始瑜伽(yoga)的講解(anuśāsanam)。
输入ath出现अथ
输入yog出现योग
输入yoganu出现योगनु
输入sasa出现शास
输入nam出现नम्
三、作业
电子版作业照片
《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在(atha)開始瑜伽(yoga)的講解(anuśāsanam)。
输入ath出现अथ
输入yog出现योग
输入yoganu出现योगनु
输入sasa出现शास
输入nam出现नम्