标签:
杂谈 |
Week 23 Day 3 (总第135/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、梵语辅音1:क(ka)—梵语辅音3:ग(ga)
2、例词:
गुण(guṇa)自然屬性
गुरुः(guru)上师
3、例句:
《瑜伽經》(于伽梵文譯本)1.16:
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
Tatparaṁ puruṣa khyāteḥ guṇa vaitṛṣṇyam||16||
那(tat)之後,至高無上的(paraṁ)真實自我(puruṣa)被覺知(khyāteḥ),對自然屬性(guṇa)亦無慾無求(vaitṛṣṇyam)。
二、今日梵语:
1、例词:योग (yoga)瑜伽
2、例句
《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在(atha)開始瑜伽(yoga)的講解(anuśāsanam)。
三、作业
1、读写10遍
梵语辅音1:क(ka)—梵语辅音3:ग(ga)
2、读写5遍例词:
गुण(guṇa)自然屬性
गुरुः(guru)上师
योग (yoga)瑜伽
3、读写2遍例句:
《瑜伽經》(于伽梵文譯本)1.16:
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
Tatparaṁ puruṣa khyāteḥ guṇa vaitṛṣṇyam||16||
那(tat)之後,至高無上的(paraṁ)真實自我(puruṣa)被覺知(khyāteḥ),對自然屬性(guṇa)亦無慾無求(vaitṛṣṇyam)。
《瑜伽經》(于伽梵文譯本)1.1:
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
現在(atha)開始瑜伽(yoga)的講解(anuśāsanam)。