标签:
杂谈 |
《瑜伽经》(于伽梵文譯本)2.41:
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च॥४१॥
Sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca||41||
當本質(sattva)潔淨(śuddhi)后,可以獲得心靈(manasya)的喜悅(sau),心注一處(aikāgrya),感官(indriya)得以控制(jaya),以及(ca)適合(yogyatvāni)自我(ātma)的認識(darśana)。
(Besides, from Śauca or Cleanliness,) purity (śuddhi) of nature or disposition (sattva), satisfaction of mind (saumanasya), one-pointedness (aikāgrya), conquest (jaya) of the Indriya-s --5 Jñānendriya-s or powers of perception, and 5 Karmendriya-s or powers of action-- (indriya) (and) fitness or ability --yogyatva-- (yogyatvāni) for perceiving (darśana) the Self (ātma), (are) also (ca) (developed)||41||
《瑜伽经》(于伽梵文譯本)2.42:
सन्तोषादनुत्तमसुखलाभः॥४२॥
Santoṣādanuttamasukhalābhaḥ||42||
由於知足(santoṣāt),獲得(lābha)至上(anuttama)喜悅(sukha)。
From Santoṣa or Contentment (santoṣāt); (there is) acquisition (lābhaḥ) of unsurpassed (anuttama) happiness (sukha)||42||
《瑜伽经》(于伽梵文譯本)2.43:
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः॥४३॥
Kāyendriyasiddhiraśuddhikṣayāttapasaḥ||43||
透過苦行(tapasaḥ),不潔淨(aśuddhi)得以消除(kṣayāt),身體(kāya)和感官(indriya)獲得超自然能力(siddhiḥ)。
Perfection (siddhiḥ) of body (kāya) and Indriya-s --5 Jñānendriya-s or powers of perception, and 5 Karmendriya-s or powers of action-- (indriya) (is acquired) through Tapas or Austerity (tapasaḥ), which brings about destruction (kṣayāt) of impurities (aśuddhi)||43||
《瑜伽经》(于伽梵文譯本)2.44:
स्वाध्यायादिष्टदेवतासम्प्रयोगः॥४४॥
Svādhyāyādiṣṭadevatāsamprayogaḥ||44||
通過研讀經典(svādhyāyāt),與崇拜(iṣṭa)的神(devatā)相應(samprayogaḥ)。
Union or communion (samprayogaḥ) with the desired or chosen (iṣṭa) deity (devatā) (is obtained) from Svādhyāya or Study and Recitation of Sacred Scriptures (svādhyāyāt)||44||
《瑜伽经》(于伽梵文譯本)2.45:
समाधिसिद्धिरीश्वरप्रणिधानात्॥४५॥
Samādhisiddhirīśvarapraṇidhānāt||45||
完全臣服(praṇidhānāt)于神(īśvara),獲到三摩地(samādhi)成就(siddhiḥ)。
Perfection or complete attainment (siddhiḥ) of Samādhi or Perfect Concentration (samādhi) (is achieved) through devotion (praṇidhānāt) to the Lord (īśvara)||45||
《瑜伽经》(于伽梵文譯本)2.46:
स्थिरसुखमासनम्॥४६॥
Sthirasukhamāsanam||46||
姿勢(āsanam)必需穩固(sthira)與舒適(sukham)。
Posture (āsanam) (should be) firm (sthira) and agreeable --pleasant-- (sukham)||46||
《瑜伽经》(于伽梵文譯本)2.47:
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्॥४७॥
Prayatnaśaithilyānantasamāpattibhyām||47||
通過精進努力(prayatna),以放鬆狀態(śaithilya)進入無限(anata)冥想(samāpattibhyām),姿勢得到完善。
By means of relaxation (śaithilya) of effort (prayatna) and absorption --samāpatti-- (samāpattibhyām) in the infinite --i.e. "in the infinite space around"-- (ananta) (Āsana or Posture is perfected)||47||
《瑜伽经》(于伽梵文譯本)2.48:
ततो द्वन्द्वानभिघातः॥४८॥
Tato dvandvānabhighātaḥ||48||
隨後(tatas),免除(anabhighāta)二元性(dvandva)的打擾(anabhighāta)。
From that (tatas), (there is) immunity (anabhighātaḥ) with regard to the pairs of opposites (dvandva)||48||
《瑜伽经》(于伽梵文譯本)2.49:
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः॥४९॥
Tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ||49||
在這個(tasmin)姿勢被完美完成(sati)後,吸氣(śvāsa)和呼氣(praśvāsayoḥ)的動作(gati)暫停(vicchedaḥ),這就是呼吸控制法(prāṇāyāmaḥ)。
Once that (tasmin) (Āsana or Posture) has been (perfected) (sati), Prāṇāyāma (prāṇāyāmaḥ), (which) is the suspension (vicchedaḥ) of the flow (gati) of inhalation (śvāsa) and exhalation --praśvāsa-- (praśvāsayoḥ), (should be developed)||49||
《瑜伽经》(于伽梵文譯本)2.50:
वाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः॥५०॥
Vāhyābhyantarastambhavṛttirdeśakālasaṅkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ||50||
呼吸控制的變化(vṛttiḥ)有外部的(vāhya)吸氣、內部的(ābhyantara)呼氣和停止不動的(stambha)屏息,通過地點(deśa)、時間(kāla)和數量(saṅkhyābhiḥ)來調節(paridṛṣṭaḥ),因此它是長(dīrgha)時間的與細微的(sūkṣmaḥ)。
(Prāṇāyāma) has (three) Operation(s) (vṛttiḥ): (1) External (vāhya), (2) Internal (ābhyantara) and (3) Suppression (stambha). (And when Prāṇāyāma is) observed (paridṛṣṭaḥ) according to space (deśa), time (kāla) and number --saṅkhyā-- (saṅkhyābhiḥ), it becomes long (dīrgha) and subtle (sūkṣmaḥ)||50||