标签:
杂谈 |
Week 22 Day 3 (总第129/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、梵语辅音2:ख(kha)
2、例词:सुख(sukha)乐
3、例句:
《瑜伽经》(于伽梵文譯本)2.5:
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥
Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5||
無明(avidya)是把無常(anitya)、不淨(aśuci)、痛苦(duḥkha)和非我(anātmasu)當作(khyātiḥ)永恆(nitya)、純淨(śuci)、快樂(sukha)和真我(ātma)。
二、今日梵语:
1、例词:सुखासन(sukhāsana)/Easy Pose简易坐
2、例词:खेचरी मुद्रा(khecarī mudrā)
3、唱頌例句:
《瑜伽经》(于伽梵文譯本)2.5:
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥
Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5||
無明(avidya)是把無常(anitya)、不淨(aśuci)、痛苦(duḥkha)和非我(anātmasu)當作(khyātiḥ)永恆(nitya)、純淨(śuci)、快樂(sukha)和真我(ātma)。
4、断句:
Anitya aśuci duḥkha anātmasu nitya śuci sukha ātma khyātir avidyā||5||
三、注释:
《哈他瑜珈之光》(于伽英文譯本)3.32
Kechari Mudra:The Kechari Mudra is accomplished by thrusting the tongue into the gullet, by turning it over itself, and keeping the eyesight in the middle.逆舌身印:逆舌身印的完成通過舌頭逆轉伸入咽喉,保持雙眼凝視眉心。
四、作业
1、读写5遍例词:सुखासन(sukhāsana)/Easy Pose简易坐
2、读写5遍例词:खेचरी मुद्रा(khecarī mudrā)
3、唱頌写2遍例句:
《瑜伽经》(于伽梵文譯本)2.5:
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥
Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5||
無明(avidya)是把無常(anitya)、不淨(aśuci)、痛苦(duḥkha)和非我(anātmasu)當作(khyātiḥ)永恆(nitya)、純淨(śuci)、快樂(sukha)和真我(ātma)。