加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

Week 22 Day 3

(2018-06-12 20:49:36)
标签:

杂谈

22 Day 3" />

Week 22 Day 3 (总第129/288天)

《梵英双语零基础》(于伽老师主讲)

A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。

一、复习:

1、梵语辅音2:ख(kha)

2、例词:सुख(sukha)乐

3、例句:

《瑜伽经》(于伽梵文譯本)2.5:

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥

Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5|| ​​​

無明(avidya)是把無常(anitya)、不淨(aśuci)、痛苦(duḥkha)和非我(anātmasu)當作(khyātiḥ)永恆(nitya)、純淨(śuci)、快樂(sukha)和真我(ātma)。

二、今日梵语:

1、例词:सुखासन(sukhāsana)/Easy Pose简易坐

2、例词:खेचरी मुद्रा(khecarī mudrā)

3、唱頌例句:

《瑜伽经》(于伽梵文譯本)2.5:

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥

Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5|| ​​​

無明(avidya)是把無常(anitya)、不淨(aśuci)、痛苦(duḥkha)和非我(anātmasu)當作(khyātiḥ)永恆(nitya)、純淨(śuci)、快樂(sukha)和真我(ātma)。

4、断句:

​​Anitya aśuci duḥkha anātmasu nitya śuci sukha ātma khyātir avidyā||5|| ​​​

三、注释:

《哈他瑜珈之光》(于伽英文譯本)3.32

Kechari Mudra:The Kechari Mudra is accomplished by thrusting the tongue into the gullet, by turning it over itself, and keeping the eyesight in the middle.逆舌身印:逆舌身印的完成通過舌頭逆轉伸入咽喉,保持雙眼凝視眉心。

四、作业

1、读写5遍例词:सुखासन(sukhāsana)/Easy Pose简易坐

2、读写5遍例词:खेचरी मुद्रा(khecarī mudrā)

3、唱頌写2遍例句:

《瑜伽经》(于伽梵文譯本)2.5:

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥५॥

Anityāśuci duḥkhānātmasu nitya śucisukhātmakhyātir avidyā||5|| ​​​

無明(avidya)是把無常(anitya)、不淨(aśuci)、痛苦(duḥkha)和非我(anātmasu)當作(khyātiḥ)永恆(nitya)、純淨(śuci)、快樂(sukha)和真我(ātma)。

0

阅读 收藏 喜欢 打印举报/Report
前一篇:Week 22 Day 2
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有