加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》4.11-4.20(于伽梵文譯本)

(2018-05-27 10:44:53)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)4.11:

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |

मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || 11||

ye yathā māṁ prapadyante tāns tathaiva bhajāmyaham

mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ

谁(ye)用这种方法(yathā)臣服(prapadyante)于我(māṁ),我(aham)一定(eva)如此(tathā)回报(bhajāmI)他们(tāns),阿周那(pārtha),在每个地方 (sarvaśhaḥ)都有人(manuṣhyāḥ)跟随(anuvartante)我的(mama)路(vartma)。

ye—who; yathā—in whatever way; mām—unto me; prapadyante—surrender; tān—them; tathā—so; eva—certainly; bhajāmi—reciprocate; aham—I; mama—my; vartma—path; anuvartante—follow; manuṣhyāḥ—men; pārtha—Arjun, the son of Pritha; sarvaśhaḥ—in all respects

《博伽梵歌》(于伽梵文譯本)4.12:

काङ् क्षन्त: कर्मणां सिद्धिं यजन्त इह देवता: |

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || 12||

kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ

kṣhipraṁ hi mānuṣhe loke siddhir bhavati karmajā

渴望(kāṅkṣhantaḥ)事业(karmaṇāṁ)成功(siddhiṁ),崇拜(yajanta)这世上(iha)的天神(devatāḥ),因为在人类(mānuṣhe)世界(loke),迅速(kṣhipraṁ)行动(karma-jā)。肯定(hi)产生(bhavati)成果(siddhir)。

kāṅkṣhantaḥ—desiring; karmaṇām—material activities; siddhim—success; yajante—worship; iha—in this world; devatāḥ—the celestial gods; kṣhipram—quickly; hi—certainly; mānuṣhe—in human society; loke—within this world; siddhiḥ—rewarding; bhavati—manifest; karma-jā—from material activities

《博伽梵歌》(于伽梵文譯本)4.13:

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: |

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || 13||

chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥ

tasya kartāram api māṁ viddhyakartāram avyayam

按照性质(guṇa)和行动(karma)划分(vibhāgaśhaḥ),四种种姓(chātur-varṇyaṁ)由我(mayā)创立(sṛiṣhṭaṁ),

尽管(api)我(māṁ)是那个(tasya)种姓制度创立者(kartāram),要知道(viddhi)我无为(akartāram),也没改变(avyayam)。

chātuḥ-varṇyam—the four categories of occupations; mayā—by me; sṛiṣhṭam—were created; guṇa—of quality; karma—and activities; vibhāgaśhaḥ—according to divisions; tasya—of that; kartāram—the creator; api—although; mām—me; viddhi—know; akartāram—non-doer; avyayam—unchangeable

《博伽梵歌》(于伽梵文譯本)4.14:

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |

इति मां योऽभिजानाति कर्मभिर्न स बध्यते || 14||

na māṁ karmāṇi limpanti na me karma-phale spṛihā

iti māṁ yo ’bhijānāti karmabhir na sa badhyate

没有(na)行动(karmāṇi)影响(limpanti)我(māṁ),我(me)也不(na)渴望(spṛihā)行动之果(karma-phale),谁(yaḥ)能这样(iti)理解(abhijānāti)我(māṁ),那个人(saḥ)永不(na)被行动之果(karmabhir)束缚(badhyate)。

na—not; mām—me; karmāṇi—activities; limpanti—taint; na—nor; me—my; karma-phale—the fruits of action; spṛihā—desire; iti—thus; mām—me; yaḥ—who; abhijānāti—knows; karmabhiḥ—result of action; na—never; saḥ—that person; badhyate—is bound

《博伽梵歌》(于伽梵文譯本)4.15:

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: |

कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् || 15||

evaṁ jñātvā kṛitaṁ karma pūrvair api mumukṣhubhiḥ

kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛitam

你已知道(jñātvā)古代(pūrvaiḥ)之人寻求解脱(mumukṣhubhiḥ)的确(api)如此(evaṁ)履行(kṛitaṁ)行动(karma),因此(tasmāt)你(tvaṁ)肯定(eva)要像古代(pūrva-taraṁ)那些古圣贤(pūrvaiḥ)依样履行(kṛitam),履行(kuru)你的职责(karma)。

evam—thus; jñātvā—knowing; kṛitam—performed; karma—actions; pūrvaiḥ—of ancient times; api—indeed; mumukṣhubhiḥ—seekers of liberation; kuru—should perform; karma—duty; eva—certainly; tasmāt—therefore; tvam—you; pūrvaiḥ—of those ancient sages; pūrva-taram—in ancient times; kṛitam—performed

《博伽梵歌》(于伽梵文譯本)4.16:

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: |

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 16||

kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥ

tat te karma pravakṣhyāmi yaj jñātvā mokṣhyase ’śhubhāt

什么(kiṁ)是行动(karma)什么(kim)是不行动(akarmeti),甚至(api)聪明人(kavayaḥ)也有这(atra)困惑(mohitāḥ)。我将解释(pravakṣhyāmi)那(tat)行动(karma)给你(te),知道(jñātvā)那个(yat)后从不吉(aśhubhāt)中解脱(mokṣhyase)。

kim—what; karma—action; kim—what; akarma—inaction; iti—thus; kavayaḥ—the wise; api—even; atra—in this; mohitāḥ—are confused; tat—that; te—to you; karma—action; pravakṣhyāmi—I shall explain; yat—which; jñātvā—knowing; mokṣhyase—you may free yourself; aśhubhāt—from inauspiciousness

《博伽梵歌》(于伽梵文譯本)4.17:

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण: |

अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: || 17||

karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥ

akarmaṇaśh cha boddhavyaṁ gahanā karmaṇo gatiḥ

也(api)一定(hi)应该知道(boddhavyaṁ)建议的行动(karmaṇaḥ),和(cha)应该知道(boddhavyaṁ)错误的行动(vikarmaṇaḥ),还有(cha)应该知道(boddhavyaṁ)不行动(akarmaṇaśh),困难的 (gahanā)是行动的(karmaṇaḥ)方式(gatiḥ)。

karmaṇaḥ—recommended action; hi—certainly; api—also; boddhavyam—should be known; boddhavyam—must understand; cha—and; vikarmaṇaḥ—forbidden action; akarmaṇaḥ—inaction; cha—and; boddhavyam—must understand; gahanā—profound; karmaṇaḥ—of action; gatiḥ—the true path

《博伽梵歌》(于伽梵文譯本)4.18:

कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य: |

स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् || 18||

karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥ

sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-karma-kṛit

在行动(karmaṇi)中谁(yaḥ)看到(paśhyet)不行动(akarma),还有(cha)在不行动(akarmaṇi)谁(yaḥ)看到行动(karma),

他们(saḥ)便是人类之中 (manuṣhyeṣhu)的智者(buddhi-mān),他们(saḥ)是无所不为(kṛitsna-karma-kṛit)的瑜伽士(yuktaḥ)。

karmaṇi—action; akarma—in inaction; yaḥ—who; paśhyet—see; akarmaṇi—inaction; cha—also; karma—action; yaḥ—who; saḥ—they; buddhi-mān—wise; manuṣhyeṣhu—amongst humans; saḥ—they; yuktaḥ—yogis; kṛitsna-karma-kṛit—performers all kinds of actions

《博伽梵歌》(于伽梵文譯本)4.19:

यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: |

ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: || 19||

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ

jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ

谁(yasya)能毫无(varjitāḥ)行动,摆脱(saṅkalpa)每个(sarve)企图(samārambhāḥ)和欲望(kāma),

行动(karmāṇaṁ)被内在知识(jñāna)之火(agni)燃烧(dagdha),聪明人(budhāḥ)宣布(āhuḥ))他(tam)为圣人(paṇḍitaṁ)。

yasya—whose; sarve—every; samārambhāḥ—undertakings; kāma—desire for material pleasures; saṅkalpa—resolve; varjitāḥ—devoid of; jñāna—divine knowledge; agni—in the fire; dagdha—burnt; karmāṇam—actions; tam—him; āhuḥ—address; paṇḍitam—a sage; budhāḥ—the wise

《博伽梵歌》(于伽梵文譯本)4.20:

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय: |

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स: || 20||

tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥ

karmaṇyabhipravṛitto ’pi naiva kiñchit karoti saḥ

放弃(tyaktvā)对行动之果(karma)依恋(phalāsaṅgaṁ),永远(nitya)满足(tṛiptaḥ),无所依赖 (nirāśhrayaḥ),尽管(api)从事(abhipravṛittaḥ)行动(karmaṇi),那个人(saḥ)不(na)一定(eva)做(karoti)任何(kiñchit)。

tyaktvā—having given up; karma-phala-āsaṅgam—attachment to the fruits of action; nitya—always; tṛiptaḥ—satisfied; nirāśhrayaḥ—without dependence; karmaṇi—in activities; abhipravṛittaḥ—engaged; api—despite; na—not; eva—certainly; kiñchit—anything; karoti—do; saḥ—that person

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有