加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》4.1-4.10(于伽梵文譯本)

(2018-05-14 06:41:26)
标签:

杂谈

《博伽梵歌》4.1-4.10(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)4.1:

श्रीभगवानुवाच |

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 1||

śhrī bhagavān uvācha

imaṁ vivasvate yogaṁ proktavān aham avyayam

vivasvān manave prāha manur ikṣhvākave ’bravīt

吉祥(śhrī)薄伽梵(bhagavān)说(uvācha):

这个(imaṁ)永恒的(avyayam)瑜伽科学(yogaṁ)我(aham)传授给(proktavān)太阳神(vivasvate),太阳神(vivasvān)传授给(prāha)摩奴(manave),摩奴(manur)又传授给(abravīt)伊士瓦库(ikṣhvākave)。

śhrī-bhagavān uvācha—the Supreme Lord Shree Krishna said; imam—this; vivasvate—to the Sun-god; yogam—the science of Yog; proktavān—taught; aham—I; avyayam—eternal; vivasvān—Sun-god; manave—to Manu, the original progenitor of humankind; prāha—told; manuḥ—Manu; ikṣhvākave—to Ikshvaku, first king of the Solar dynasty; abravīt—instructed

《博伽梵歌》(于伽梵文譯本)4.2:

एवं परम्पराप्राप्तमिमं राजर्षयो विदु: |

स कालेनेह महता योगो नष्ट: परन्तप || 2||

evaṁ paramparā-prāptam imaṁ rājarṣhayo viduḥ

sa kāleneha mahatā yogo naṣhṭaḥ parantapa

就这样(evaṁ)在一个连续的传统中 (paramparā)被接受(prāptam),这个(imaṁ)科学被圣王们(rāja-ṛiṣhayaḥ)了解(viduḥ),那个(saḥ)知识随着时间的流逝 (kālena),在这个世界上(iha)伟大的(mahatā)瑜伽科学(yogaḥ)失传(naṣhṭaḥ),杀敌者阿诸纳啊(parantapa)。

evam—thus; paramparā—in a continuous tradition; prāptam—received; imam—this (science); rāja-ṛiṣhayaḥ—the saintly kings; viduḥ—understood; saḥ—that; kālena—with the long passage of time; iha—in this world; mahatā—great; yogaḥ—the science of Yog; naṣhṭaḥ—lost; parantapa—Arjun, the scorcher of foes

《博伽梵歌》(于伽梵文譯本)4.3:

स एवायं मया तेऽद्य योग: प्रोक्त: पुरातन: |

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् || 3||

sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ

bhakto ’si me sakhā cheti rahasyaṁ hyetad uttamam

今天(adya)确定(eva)由我(mayā)向你(te)揭示(proktaḥ)这(ayaṁ)同一门(saḥ)古代的(purātanaḥ)瑜伽的科学(yogaḥ),你是(asi)奉献者 (bhaktaḥ),还是(cha)我的(me)朋友(sakhā),所以(iti)一定(hi)要了解这个(etat)最高的(uttamam)秘密(rahasyaṁ)。

saḥ—that; eva—certainly; ayam—this; mayā—by me; te—unto you; adya—today; yogaḥ—the science of Yog; proktaḥ—reveal; purātanaḥ—ancient; bhaktaḥ—devotee; asi—you are; me—my; sakhā—friend; cha—and; iti—therefore; rahasyam—secret; hi—certainly; etat—this; uttamam—supreme

《博伽梵歌》(于伽梵文譯本)4.4:

अर्जुन उवाच |

अपरं भवतो जन्म परं जन्म विवस्वत: |

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति || 4||

arjuna uvācha

aparaṁ bhavato janma paraṁ janma vivasvataḥ

katham etad vijānīyāṁ tvam ādau proktavān iti

阿周那(arjuna)说(uvācha):你的(bhavato)出生(janma)在后(aparaṁ),太阳神维瓦斯万(vivasvataḥ)出生(janma)在前(paraṁ),这(etad)让我怎能(katham)明白(vijānīyāṁ),最初(ādau)是你(tvam)教授(proktavān)这(iti)瑜伽?

arjunaḥ uvācha—Arjun said; aparam—later; bhavataḥ—your; janma—birth; param—prior; janma—birth; vivasvataḥ—Vivasvan, the sun-god; katham—how; etat—this; vijānīyām—am I to understand; tvam—you; ādau—in the beginning; proktavān—taught; iti—thus

《博伽梵歌》(于伽梵文譯本)4.5:

श्रीभगवानुवाच |

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप || 5||

śhrī bhagavān uvācha

bahūni me vyatītāni janmāni tava chārjuna

tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa

吉祥(śhrī)薄伽梵(bhagavān)说(uvācha):

你(tava)和(cha)我(me)都已经历(vyatītāni)很多(bahūni)出生(janmāni),阿周那(arjuna),我(ahaṁ)知道(veda)它们(tāni)所有(sarvāṇi)一切,而你(tvaṁ)不(na)知道(vettha),克敌者(parantapa)啊。

śhrī-bhagavān uvācha—the Supreme Lord said; bahūni—many; me—of mine; vyatītāni—have passed; janmāni—births; tava—of yours; cha—and; arjuna—Arjun; tāni—them; aham—I; veda—know; sarvāṇi—all; na—not; tvam—you; vettha—know; parantapa—Arjun, the scorcher of foes

《博伽梵歌》(于伽梵文譯本)4.6:

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया || 6||

ajaḥ api sannavyayātmā bhūtānām īśhvaro ’pi san

prakṛitiṁ svām adhiṣhṭhāya sambhavāmyātma-māyayā

尽管(api)我不生(ajaḥ),是如此(san)不朽(avyaya),尽管(api)我本性(ātmā)是所有生命(bhūtānām)的至尊神(īśhvaraḥ),我自己(svām)是(san)位于(adhiṣhṭhāya)超然(prakṛitiṁ),凭借(ātma)幻力(māyayā)我显现(sambhavāmi)。

ajaḥ—unborn; api—although; san—being so; avyaya ātmā—Imperishable nature; bhūtānām—of (all) beings; īśhvaraḥ—the Lord; api—although; san—being; prakṛitim—nature; svām—of myself; adhiṣhṭhāya—situated; sambhavāmi—I manifest; ātma-māyayā—by my Yogmaya power

《博伽梵歌》(于伽梵文譯本)4.7:

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || 7||

yadā yadā hi dharmasya glānir bhavati bhārata

abhyutthānam adharmasya tadātmānaṁ sṛijāmyaham

无论何时(yadā yadā)正法(dharmasya)确实(hi)出现(bhavati)衰败(glānir),阿周那(bhārata)啊,非正法(adharmasya)滋生(abhyutthānam),在那时(tadā)我(aham)示现(sṛijāmi)自己(ātmānaṁ)。

yadā yadā—whenever; hi—certainly; dharmasya—of righteousness; glāniḥ—decline; bhavati—is; bhārata—Arjun, descendant of Bharat; abhyutthānam—increase; adharmasya—of unrighteousness; tadā—at that time; ātmānam—self; sṛijāmi—manifest; aham—I

《博伽梵歌》(于伽梵文譯本)4.8:

परित्राणाय साधूनां विनाशाय च दुष्कृताम् |

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे || 8||

paritrāṇāya sādhūnāṁ vināśhāya cha duṣhkṛitām

dharma-sansthāpanārthāya sambhavāmi yuge yuge

为了保护(paritrāṇāya)善良(sādhūnāṁ),和(cha)湮灭(vināśhāya)邪恶(duṣhkṛitām),为了正法(dharma)重建(sansthāpana-arthāya),我出现(sambhavāmi)在各个时代(yuge yuge)。

paritrāṇāya—to protect; sādhūnām—the righteous; vināśhāya—to annihilate; cha—and; duṣhkṛitām—the wicked; dharma—the eternal religion; sansthāpana-arthāya—to reestablish; sambhavāmi—I appear; yuge yuge—age after age

《博伽梵歌》(于伽梵文譯本)4.9:

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत: |

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन || 9||

janma karma cha me divyam evaṁ yo vetti tattvataḥ

tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna

谁(yaḥ)真正(evaṁ)理解(vetti)我的(me)神圣(divyam)诞生(janma)和(cha)活动(karma),事实上(tattvataḥ),他(saḥ)抛弃(tyaktvā)身体(dehaṁ)就不(na)再(punaḥ)得到(eti)出生(janma),他(saḥ)归依(eti)我(mām),阿周那(arjuna)。

janma—birth; karma—activities; cha—and; me—of mine; divyam—divine; evam—thus; yaḥ—who; vetti—know; tattvataḥ—in truth; tyaktvā—having abandoned; deham—the body; punaḥ—again; janma—birth; na—never; eti—takes; mām—to me; eti—comes; saḥ—he; arjuna—Arjun

《博伽梵歌》(于伽梵文譯本)4.10:

वीतरागभयक्रोधा मन्मया मामुपाश्रिता: |

बहवो ज्ञानतपसा पूता मद्भावमागता: || 10||

vīta-rāga-bhaya-krodhā man-mayā mām upāśhritāḥ

bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ

远离(vīta)执着(rāga)、恐惧(bhaya)和愤怒(krodhāḥ),完全沉浸于我 (man-mayā),庇护(upāśhritāḥ)于我(mām),很多人(bahaaḥ)通过知识(jñāna)苦行(tapasā)纯净(pūtāḥ),达到(āgatāḥ)我的存在(mat-bhāvam)。

vīta—freed from; rāga—attachment; bhaya—fear; krodhāḥ—and anger; mat-mayā—completely absorbed in me; mām—in me; upāśhritāḥ—taking refuge (of); bahavaḥ—many (persons); jñāna—of knowledge; tapasā—by the fire of knowledge; pūtāḥ—purified; mat-bhāvam—my divine love; āgatāḥ—attained

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有