标签:
杂谈 |
Week 18 Day 1 (总第103/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、元音10:औ(au)
2、例词:सौच(śauca)、औषधि(auṣadhi)、नौलि(nauli)
3、看图识字10:औरत(aurat)/woman
4、《瑜伽經》(于伽梵文譯本)4.1:
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥१॥
Janmāuṣadhi mantra tapaḥ samādhi jāḥ siddhayaḥ||1||
超自然能量(siddhayḥ)的產生(jāḥ)可以通過天生(janma)、草藥(auṣadhi)、咒語(mantra)、苦行(tapaḥ)和三摩地(samādhi)獲得。
二、今日梵语:
1、元音11: ऋ(ṛ)
2、例词: ऋषि(ṛṣi)、ऋतम्भरा(ṛtambharā)、वृत्ति(vṛtti)
3、看图识字:ऋषि(ṛṣi)/sage
5、例句
《瑜伽经》(于伽梵文譯本)1.48:
ऋतम्भरा तत्र प्रज्ञा॥४८॥
Ṛtambharā tatra prajñā||48||
在那個(tatra)境界裏充滿(bharā)真理(ṛtam)的智慧(prajñā)。
《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。
三、作业:
1、读写10遍梵语元音11: ऋ(ṛ)
2、读写5遍例词: ऋषि(ṛṣi)、ऋतम्भरा(ṛtambharā)、वृत्ति(vṛtti)
3、读写5遍看图识字:ऋषि(ṛṣi)/sage
4、读写2遍
《瑜伽经》(于伽梵文譯本)1.48:
ऋतम्भरा तत्र प्रज्ञा॥४८॥
Ṛtambharā tatra prajñā||48||
在那個(tatra)境界裏充滿(bharā)真理(ṛtam)的智慧(prajñā)。
《瑜伽經》(于伽梵文譯本)1.2:योगश्चित्तवृत्तिनिरोधः॥२॥
Yogaś citta vṛtti nirodhaḥ||2||
瑜伽(yogaś)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。