标签:
杂谈 |
Week 17 Day 3 (总第99/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、元音9:ओ (o)
2、例词:निरोध(nirodha)、नमो(namo)、लोक(loka)
3、例句:
ॐ नमो भगवते वासुदेवाय
Om Namo Bhagavate Vasudevaya
二、今日梵语
1、元音10:औ(au)
2、例词:सौच(śauca)、औषधि(auṣadhi)、नौलि(nauli)
3、看图识字10:औरत(aurat)/woman
4、《瑜伽經》(于伽梵文譯本)4.1:
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥१॥
Janmāuṣadhi mantra tapaḥ samādhi jāḥ siddhayaḥ||1||
超自然能量(siddhayḥ)的產生(jāḥ)可以通過天生(janma)、草藥(auṣadhi)、咒語(mantra)、苦行(tapaḥ)和三摩地(samādhi)獲得。
三、作业:
1、读写10遍元音10:औ(au)
2、读写5遍例词:सौच(śauca)、औषधि(auṣadhi)、नौलि(nauli)
3、读写5遍看图识字10:औरत(aurat)/woman
4、读写2遍《瑜伽經》(于伽梵文譯本)4.1:
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥१॥
Janmāuṣadhi mantra tapaḥ samādhi jāḥ siddhayaḥ||1||
超自然能量(siddhayḥ)的產生(jāḥ)可以通過天生(janma)、草藥(auṣadhi)、咒語(mantra)、苦行(tapaḥ)和三摩地(samādhi)獲得。