加载中…
个人资料
于伽
于伽
  • 博客等级:
  • 博客积分:0
  • 博客访问:105,903
  • 关注人气:4,004
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》3.41-3.43(于伽梵文譯本)

(2018-05-04 19:37:29)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)3.41:

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् || 41||

tasmāt tvam indriyāṇyādau niyamya bharatarṣhabha

pāpmānaṁ prajahi hyenaṁ jñāna-vijñāna-nāśhanam

所以(tasmāt)你(tvam)首先(ādau)要控制(niyamya)感官(indriyāṇI),婆罗多(bharata)雄牛(ṛiṣhabha)啊,一定(hi)杀死 (prajahi)这个(enaṁ)罪魁祸首 (pāpmānaṁ),它毁坏(nāśhanam)知识(jñāna)和智慧(vijñāna)。

《博伽梵歌》(于伽梵文譯本)3.42:

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन: |

मनसस्तु परा बुद्धिर्यो बुद्धे: परतस्तु स: || 42||

indriyāṇi parāṇyāhur indriyebhyaḥ paraṁ manaḥ

manasas tu parā buddhir yo buddheḥ paratas tu saḥ

感官(indriyāṇi)被称为(āhur)重要的(parāṇI),比感官(indriyebhyaḥ)更重要的(paraṁ)是思想(manaḥ),但(tu)比思想(manasaḥ)更重要的(parā)是智慧(buddhiḥ),然而(tu)那个(saḥ)谁(yaḥ)比智慧(buddheḥ)更重要(paratas)。

《博伽梵歌》(于伽梵文譯本)3.43:

एवं बुद्धे: परं बुद्ध्वा संस्तभ्यात्मानमात्मना |

जहि शत्रुं महाबाहो कामरूपं दुरासदम् || 43||

evaṁ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā

jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam

这样(evaṁ)知道(buddhvā)它比智慧(buddheḥ)更重要(paraṁ),通过大我(ātmanā)加强(sanstabhya)小我(ātmānam),大(mahā)臂(bāho)者啊,杀死(jahi)欲望(kāma-rūpaṁ)这个顽固的(durāsadam)敌人(śhatruṁ)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有