标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)3.41:
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् || 41||
tasmāt tvam indriyāṇyādau niyamya bharatarṣhabha
pāpmānaṁ prajahi hyenaṁ jñāna-vijñāna-nāśhanam
所以(tasmāt)你(tvam)首先(ādau)要控制(niyamya)感官(indriyāṇI),婆罗多(bharata)雄牛(ṛiṣhabha)啊,一定(hi)杀死 (prajahi)这个(enaṁ)罪魁祸首 (pāpmānaṁ),它毁坏(nāśhanam)知识(jñāna)和智慧(vijñāna)。
《博伽梵歌》(于伽梵文譯本)3.42:
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन: |
मनसस्तु परा बुद्धिर्यो बुद्धे: परतस्तु स: || 42||
indriyāṇi parāṇyāhur indriyebhyaḥ paraṁ manaḥ
manasas tu parā buddhir yo buddheḥ paratas tu saḥ
感官(indriyāṇi)被称为(āhur)重要的(parāṇI),比感官(indriyebhyaḥ)更重要的(paraṁ)是思想(manaḥ),但(tu)比思想(manasaḥ)更重要的(parā)是智慧(buddhiḥ),然而(tu)那个(saḥ)谁(yaḥ)比智慧(buddheḥ)更重要(paratas)。
《博伽梵歌》(于伽梵文譯本)3.43:
एवं बुद्धे: परं बुद्ध्वा संस्तभ्यात्मानमात्मना |
जहि शत्रुं महाबाहो कामरूपं दुरासदम् || 43||
evaṁ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā
jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam
这样(evaṁ)知道(buddhvā)它比智慧(buddheḥ)更重要(paraṁ),通过大我(ātmanā)加强(sanstabhya)小我(ātmānam),大(mahā)臂(bāho)者啊,杀死(jahi)欲望(kāma-rūpaṁ)这个顽固的(durāsadam)敌人(śhatruṁ)。