标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)3.31:
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा: |
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: || 31||
ye me matam idaṁ nityam anutiṣhṭhanti mānavāḥ
śhraddhāvanto ’nasūyanto muchyante te ’pi karmabhiḥ
如果谁(ye)能始终如一地(nityam)遵守(anutiṣhṭhanti)我的(me)这些(idaṁ)教导(matam),怀抱人类(mānavāḥ)的信仰
(śhraddhā-vantaḥ),没有抱怨 (anasūyantaḥ),也(api)就能从这些(te)业力的束缚 (karmabhiḥ)中获得自由(muchyante)。
《博伽梵歌》(于伽梵文譯本)3.32:
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: || 32||
ye tvetad abhyasūyanto nānutiṣhṭhanti me matam
sarva-jñāna-vimūḍhāns tān viddhi naṣhṭān achetasaḥ
但(tu)这些(ye)个(etat)挑剔(abhyasūyanto)的人,不(na)跟随(anutiṣhṭhanti)我的(me)教导(matam),所有种类(sarva)知识(jñāna)迷惑(vimūḍhāns),拒绝遵循(achetasaḥ),你要知道(viddhi),他们(tān)遭到毁灭(naṣhṭān)。
《博伽梵歌》(于伽梵文譯本)3.33:
सदृशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि |
प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति || 33||
sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān api
prakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣhyati
甚至(api)富有知识的人(jñāna-vān),也按照(sadṛiśhaṁ)他们自己(svasyāḥ)原质(prakṛiter)行动(cheṣhṭate),所有生命(bhūtāni)趋向(yānti)原质(prakṛitiṁ),约束(nigrahaḥ)会起什么(kiṁ)作用(kariṣhyati)?
《博伽梵歌》(于伽梵文譯本)3.34:
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ || 34||
indriyasyendriyasyārthe rāga-dveṣhau vyavasthitau
tayor na vaśham āgachchhet tau hyasya paripanthinau
好恶(dveṣhau)依附(rāga)于(vyavasthitau)感官的(indriyasya)對象(indriyasya-arthe),他们(tayoḥ)应该(āgachchhet)永不(na)被控制(vaśham),因為那些(tau)肯定(hi)是他(asya)的敌人(paripanthinau)。
《博伽梵歌》(于伽梵文譯本)3.35:
श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् |
स्वधर्मे निधनं श्रेय: परधर्मो भयावह: || 35||
śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitāt
swa-dharme nidhanaṁ śhreyaḥ para-dharmo bhayāvahaḥ
自己的职责(swa-dharmo)即使不完美 (viguṇaḥ)也好过(śhreyān)完美(su-anuṣhṭhitāt)履行他人的职责(para-dharmāt),死(nidhanaṁ)于自己的职责(swa-dharme)更好(śhreyaḥ),执行他人的职责 (para-dharmo)充满危险(bhayāvahaḥ)。
《博伽梵歌》(于伽梵文譯本)3.36:
अर्जुन उवाच |
अथ केन प्रयुक्तोऽयं पापं चरति पूरुष: |
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजित: || 36||
arjuna uvācha
atha kena prayukto ’yaṁ pāpaṁ charati pūruṣhaḥ
anichchhann api vārṣhṇeya balād iva niyojitaḥ
阿周那(arjuna)说(uvācha):
那么(atha)是什么(kena)造成(prayuktaḥ)一个人(ayaṁ)犯(charati)罪(pāpaṁ),一个人(pūruṣhaḥ)甚至(api)没有意愿(anichchhann)犯罪,克瑞诗那啊(vārṣhṇeya),好像(iva)被迫(balād)去做(niyojitaḥ)。
《博伽梵歌》(于伽梵文譯本)3.37:
श्रीभगवानुवाच |
काम एष क्रोध एष रजोगुणसमुद्भव: ||
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् || 37||
śhrī bhagavān uvācha
kāma eṣha krodha eṣha rajo-guṇa-samudbhavaḥ
mahāśhano mahā-pāpmā viddhyenam iha vairiṇam
至尊(śhrī)神(bhagavān)说(uvācha):
这个(eṣha)欲望(kāmaḥ),这个(eṣha)愤怒(krodhaḥ),产生(samudbhavaḥ)于激性属性(raaḥ-guṇa),极其贪婪(mahā-śhanaḥ),极其罪孽 (mahā-pāpmā),要知道(viddhi)这个(enam)敌人(vairiṇam)在物欲世界(iha)里。
《博伽梵歌》(于伽梵文譯本)3.38:
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् || 38||
dhūmenāvriyate vahnir yathādarśho malena cha
yatholbenāvṛito garbhas tathā tenedam āvṛitam
就像(yathā)烟雾(dhūmen)笼罩(āvriyate)火焰(vahniḥ),也(cha)像(yathā)灰尘(malena)遮蔽镜子(ādarśhaḥ),
犹如(yathā)子宫(ulbena)隐藏(āvṛitaḥ)胎儿(garbhaḥ),智慧这样(idam)简单地(tathā)被它(tena)蒙蔽(āvṛitam)。
《博伽梵歌》(于伽梵文譯本)3.39:
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |
कामरूपेण कौन्तेय दुष्पूरेणानलेन च || 39||
āvṛitaṁ jñānam etena jñānino nitya-vairiṇā
kāma-rūpeṇa kaunteya duṣhpūreṇānalena cha
因为这个(etena)蒙蔽(āvṛitaṁ)知识(jñānam),以欲望的形式 (kāma-rūpeṇa)是智者(jñāninaḥ)永恒的敌人(nitya-vairiṇā),琨缇之子阿周那(kaunteya),欲望 (duṣhpūreṇa)形同烈火(analena)。
《博伽梵歌》(于伽梵文譯本)3.40:
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् || 40||
indriyāṇi mano buddhir asyādhiṣhṭhānam uchyate
etair vimohayatyeṣha jñānam āvṛitya dehinam
感管(indriyāṇi)、思想(manaḥ)和觉知(buddhiḥ),这些(asya)说是(uchyate)它的立足之地 (adhiṣhṭhānam),这个(eṣhaḥ)
利用这些(eṣhaḥ)(vimohayati),云(āvṛitya)遮智慧(jñānam),迷惑灵魂(dehinam)。