标签:
杂谈 |
Week 15 Day 4 (总第88/288天)
《梵英双语零基础》(于伽老师主讲)
A little effort every day, you will make a big difference.每天努力一点点,你会有很大的不同。
一、复习:
1、15个梵语元音 ं(ṃ)(anusvāra-鼻化音)
2、例词:ॐ (oṃ auṃ)、यं (yaṃ)、वैराग्याभ्यां(vairāgyābhyāṁ)
3、例句:
《瑜伽經》(于伽梵文譯本)1.27:
तस्य वाचकः प्रणवः॥२७॥
Tasya vācakaḥ praṇavaḥ||27||
至尊神祂的(tasya)含義(vācakaḥ)就是聖音"OM"(praṇavaḥ)。
ॐ मणिपद्मे हूँ (Oṃ Maṇi Padme Hūṃ)向持有珍寶蓮花的聖者敬禮祈請,摧破煩惱。
《瑜伽經》(于伽梵文譯本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsa vairāgyābhyāṁ tat nirodhaḥ||12||通過反覆習練(abhyāsa)和不執著(vairāgyābhyāṁ)可以控制(nirodhaḥ)那些(tat)心的變化。
二、今日英语:
1、/ɒ/的发音要点:
2、发音要点:
松元音:在长元音/ ɔ:/的基础上口型放松,双唇向前撅起,下颌向下沉,形成中圆唇。(可以想象突然受到惊吓时的口型)
短元音:不可持续。发音要短,快。长度是长音的一半。
后元音:舌头离开下齿龈,舌身向咽喉的方向回缩,舌后部向上隆起。
3、跟读2遍/ɒ/
ox
not
rot
lot
4、例词:long
英: [lɒŋ]
美: [lɔ:ŋ]
adj.长的; 长时间的; 冗长的,过长的; 长音的; adv.长久地; 始终; 遥远地;
5、例句:
艾揚格箴言882: It is never too late in life to practice yoga. If it were, then I should have stopped my practice long ago.练习瑜伽永不嫌晚。如果不是这样,那我早该停止练习了。——《艾揚格箴言》第九輯(于伽編譯)
三、作业:
1、各读写5遍例词:ॐ (oṃ auṃ)、यं (yaṃ)、वैराग्याभ्यां(vairāgyābhyāṁ)
2、各读写2遍例句:
《瑜伽經》(于伽梵文譯本)1.27:
तस्य वाचकः प्रणवः॥२७॥
Tasya vācakaḥ praṇavaḥ||27||
至尊神祂的(tasya)含義(vācakaḥ)就是聖音"OM"(praṇavaḥ)。
ॐ मणिपद्मे हूँ (Oṃ Maṇi Padme Hūṃ)向持有珍寶蓮花的聖者敬禮祈請,摧破煩惱。
《瑜伽經》(于伽梵文譯本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsa vairāgyābhyāṁ tat nirodhaḥ||12||通過反覆習練(abhyāsa)和不執著(vairāgyābhyāṁ)可以控制(nirodhaḥ)那些(tat)心的變化。
3、读写2遍/ɒ/
ox
not
rot
lot
4、读写5遍例词:long
5、读写2遍例句:
艾揚格箴言882: It is never too late in life to practice yoga. If it were, then I should have stopped my practice long ago.练习瑜伽永不嫌晚。如果不是这样,那我早该停止练习了。——《艾揚格箴言》第九輯(于伽編譯)