标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)3.21:
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन: |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || 21||
yad yad ācharati śhreṣhṭhas tat tad evetaro janaḥ
sa yat pramāṇaṁ kurute lokas tad anuvartate
优秀的(śhreṣhṭhas)人无论(yat)做(ācharati)什么,普通的(itarḥ)人(janaḥ)肯定(eve)也做这(tat)做那(tat);他们(saḥ)无论哪个(yat)树立(kurute)标准(pramāṇaṁ),世界(lokaḥ)上那(tat)些人则效仿(anuvartate)。
《博伽梵歌》(于伽梵文譯本)3.22:
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि || 22||
na me pārthāsti kartavyaṁ triṣhu lokeṣhu kiñchana
nānavāptam avāptavyaṁ varta eva cha karmaṇi
阿周那(pārtha)啊,在三个(triṣhu)世界(lokeṣhu)之内,我(me)是(asti)没有(na)任何(kiñchana)责任(kartavyaṁ),不(na)想要什么(anavāptam)也不需要什么(avāptavyaṁ),我肯定地(eva)还(cha)在从事(varta)赋予的职责(karmaṇi)。
《博伽梵歌》(于伽梵文譯本)3.23:
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित: |
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || 23||
yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ
mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ
如果(yadi)我(ahaṁ)肯定(hi)不(na)这样投入(varteyaṁ),也不(jātu)小心(atandritaḥ)履行法定职责(karmaṇi),阿周那(pārtha)啊,所有的人(manuṣhyāḥ)在所有的方面(sarvaśhaḥ)都会效仿(anuvartante)我的(mama)路(vartma)。
《博伽梵歌》(于伽梵文譯本)3.24:
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |
सङ्करस्य च कर्ता स्यामुपहन्यामिमा: प्रजा: || 24||
utsīdeyur ime lokā na kuryāṁ karma ched aham
sankarasya cha kartā syām upahanyām imāḥ prajāḥ
如果(chet)我(aham)不(na)履行(kuryāṁ)责任(karma),所有这些(ime)世界(lokāḥ)将毁灭(utsīdeyur),我将是(syām)混乱(sankarasya)的制造者(kartā),将消灭(upahanyām)所有这些(imāḥ)众生(prajāḥ)。
《博伽梵歌》(于伽梵文譯本)3.25:
सक्ता: कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || 25||
saktāḥ karmaṇyavidvānso yathā kurvanti bhārata
kuryād vidvāns tathāsaktaśh chikīrṣhur loka-saṅgraham
无知者(avidvānso)行动(kurvanti)越多(yathā)附加的(saktāḥ)责任(karmaṇi)越多,婆罗多的后代啊(bhārata),为了世界的利益(loka-saṅgraham),智者(vidvāns)应该(kuryād)这样(tathā)做,没有附加(asaktaśh)的期望(chikīrṣhur)。
《博伽梵歌》(于伽梵文譯本)3.26:
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् |
जोषयेत्सर्वकर्माणि विद्वान्युक्त: समाचरन् || 26||
na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām
joṣhayet sarva-karmāṇi vidvān yuktaḥ samācharan
应该建立起(janayed)不要(na)让他们在智慧上的崩溃(buddhi-bhedaṁ),尽管无知者(ajñānāṁ)依附于行为结果(karma-saṅginām),也应该激励(他们)去履行(joṣhayet)所有(sarva)行动(karmāṇi),智者(vidvān)开明地(yuktaḥ)完全履行(samācharan)行动。
《博伽梵歌》(于伽梵文譯本)3.27:
प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: |
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || 27||
prakṛiteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśhaḥ
ahankāra-vimūḍhātmā kartāham iti manyate
物质自然(prakṛiteḥ)引出(kriyamāṇāni)物质三属性(guṇaiḥ)的各种(sarvaśhaḥ)活动(karmāṇi),自高自大的愚蠢之人(ahankāra-vimūḍha-ātmā)自己(aham)却这样(iti)以为(manyate)是行动者(kartā)。
《博伽梵歌》(于伽梵文譯本)3.28:
तत्ववित्तु महाबाहो गुणकर्मविभागयो: |
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते || 28||
tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ
guṇā guṇeṣhu vartanta iti matvā na sajjate
但(tu)洞悉真谛的智者(tattva-vit)知道属性(guṇa)与行动(karma)的区分(vibhāgayoḥ),这样(iti)认为(matvā)
性质的模式 (guṇā)存在于(vartanta)本质的模式 (guṇeṣhu)中,伟大(mahā)武士(bāho)啊,他们从不(na)执着(sajjate)。
《博伽梵歌》(于伽梵文譯本)3.29:
प्रकृतेर्गुणसम्मूढा: सज्जन्ते गुणकर्मसु |
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् || 29||
prakṛiter guṇa-sammūḍhāḥ sajjante guṇa-karmasu
tān akṛitsna-vido mandān kṛitsna-vin na vichālayet
迷惑于(sammūḍhāḥ)物质自然(prakṛiter)属性(guṇa)的人,执着于(sajjante)行动的结果(guṇa-karmasu),对于这些(tān)没有知识的(akṛitsna-vido)和无知的(mandān)人,有知识的人(kṛitsna-vin)不要(na)扰乱(vichālayet)他们思想。
《博伽梵歌》(于伽梵文譯本)3.30:
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
निराशीर्निनर्ममो भूत्वा युध्यस्व विगतज्वर: || 30||
mayi sarvāṇi karmāṇi sannyasyādhyātma-chetasā
nirāśhīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ
把所有的(sarvāṇi)行动(karmāṇi)献给我(mayi,抛弃(sannyasya)愿望(adhyātma-chetasā),从渴望行动的结果中解脱 (nirāśhīr),摈弃自私 (nirmamo),没有精神狂热(vigata-jvaraḥ),投入(bhūtvā)战斗(yudhyasva)吧。