加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》3.21-3.30(于伽梵文譯本)

(2018-04-17 07:29:54)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)3.21:

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन: |

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || 21||

yad yad ācharati śhreṣhṭhas tat tad evetaro janaḥ

sa yat pramāṇaṁ kurute lokas tad anuvartate

优秀的(śhreṣhṭhas)人无论(yat)做(ācharati)什么,普通的(itarḥ)人(janaḥ)肯定(eve)也做这(tat)做那(tat);他们(saḥ)无论哪个(yat)树立(kurute)标准(pramāṇaṁ),世界(lokaḥ)上那(tat)些人则效仿(anuvartate)。

《博伽梵歌》(于伽梵文譯本)3.22:

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि || 22||

na me pārthāsti kartavyaṁ triṣhu lokeṣhu kiñchana

nānavāptam avāptavyaṁ varta eva cha karmaṇi

阿周那(pārtha)啊,在三个(triṣhu)世界(lokeṣhu)之内,我(me)是(asti)没有(na)任何(kiñchana)责任(kartavyaṁ),不(na)想要什么(anavāptam)也不需要什么(avāptavyaṁ),我肯定地(eva)还(cha)在从事(varta)赋予的职责(karmaṇi)。

《博伽梵歌》(于伽梵文譯本)3.23:

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित: |

मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || 23||

yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ

mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ

如果(yadi)我(ahaṁ)肯定(hi)不(na)这样投入(varteyaṁ),也不(jātu)小心(atandritaḥ)履行法定职责(karmaṇi),阿周那(pārtha)啊,所有的人(manuṣhyāḥ)在所有的方面(sarvaśhaḥ)都会效仿(anuvartante)我的(mama)路(vartma)。

《博伽梵歌》(于伽梵文譯本)3.24:

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |

सङ्करस्य च कर्ता स्यामुपहन्यामिमा: प्रजा: || 24||

utsīdeyur ime lokā na kuryāṁ karma ched aham

sankarasya cha kartā syām upahanyām imāḥ prajāḥ

如果(chet)我(aham)不(na)履行(kuryāṁ)责任(karma),所有这些(ime)世界(lokāḥ)将毁灭(utsīdeyur),我将是(syām)混乱(sankarasya)的制造者(kartā),将消灭(upahanyām)所有这些(imāḥ)众生(prajāḥ)。

《博伽梵歌》(于伽梵文譯本)3.25:

सक्ता: कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || 25||

saktāḥ karmaṇyavidvānso yathā kurvanti bhārata

kuryād vidvāns tathāsaktaśh chikīrṣhur loka-saṅgraham

无知者(avidvānso)行动(kurvanti)越多(yathā)附加的(saktāḥ)责任(karmaṇi)越多,婆罗多的后代啊(bhārata),为了世界的利益(loka-saṅgraham),智者(vidvāns)应该(kuryād)这样(tathā)做,没有附加(asaktaśh)的期望(chikīrṣhur)。

《博伽梵歌》(于伽梵文譯本)3.26:

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् |

जोषयेत्सर्वकर्माणि विद्वान्युक्त: समाचरन् || 26||

na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām

joṣhayet sarva-karmāṇi vidvān yuktaḥ samācharan

应该建立起(janayed)不要(na)让他们在智慧上的崩溃(buddhi-bhedaṁ),尽管无知者(ajñānāṁ)依附于行为结果(karma-saṅginām),也应该激励(他们)去履行(joṣhayet)所有(sarva)行动(karmāṇi),智者(vidvān)开明地(yuktaḥ)完全履行(samācharan)行动。

《博伽梵歌》(于伽梵文譯本)3.27:

प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: |

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || 27||

prakṛiteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśhaḥ

ahankāra-vimūḍhātmā kartāham iti manyate

物质自然(prakṛiteḥ)引出(kriyamāṇāni)物质三属性(guṇaiḥ)的各种(sarvaśhaḥ)活动(karmāṇi),自高自大的愚蠢之人(ahankāra-vimūḍha-ātmā)自己(aham)却这样(iti)以为(manyate)是行动者(kartā)。

《博伽梵歌》(于伽梵文譯本)3.28:

तत्ववित्तु महाबाहो गुणकर्मविभागयो: |

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते || 28||

tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ

guṇā guṇeṣhu vartanta iti matvā na sajjate

但(tu)洞悉真谛的智者(tattva-vit)知道属性(guṇa)与行动(karma)的区分(vibhāgayoḥ),这样(iti)认为(matvā)

性质的模式 (guṇā)存在于(vartanta)本质的模式 (guṇeṣhu)中,伟大(mahā)武士(bāho)啊,他们从不(na)执着(sajjate)。

《博伽梵歌》(于伽梵文譯本)3.29:

प्रकृतेर्गुणसम्मूढा: सज्जन्ते गुणकर्मसु |

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् || 29||

prakṛiter guṇa-sammūḍhāḥ sajjante guṇa-karmasu

tān akṛitsna-vido mandān kṛitsna-vin na vichālayet

迷惑于(sammūḍhāḥ)物质自然(prakṛiter)属性(guṇa)的人,执着于(sajjante)行动的结果(guṇa-karmasu),对于这些(tān)没有知识的(akṛitsna-vido)和无知的(mandān)人,有知识的人(kṛitsna-vin)不要(na)扰乱(vichālayet)他们思想。

《博伽梵歌》(于伽梵文譯本)3.30:

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |

निराशीर्निनर्ममो भूत्वा युध्यस्व विगतज्वर: || 30||

mayi sarvāṇi karmāṇi sannyasyādhyātma-chetasā

nirāśhīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ

把所有的(sarvāṇi)行动(karmāṇi)献给我(mayi,抛弃(sannyasya)愿望(adhyātma-chetasā),从渴望行动的结果中解脱 (nirāśhīr),摈弃自私 (nirmamo),没有精神狂热(vigata-jvaraḥ),投入(bhūtvā)战斗(yudhyasva)吧。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有