加载中…
个人资料
于伽
于伽
  • 博客等级:
  • 博客积分:0
  • 博客访问:105,903
  • 关注人气:4,004
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》3.11-3.20(于伽梵文譯本)

(2018-03-29 18:15:26)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)3.11:

देवान्भावयतानेन ते देवा भावयन्तु व: |

परस्परं भावयन्त: श्रेय: परमवाप्स्यथ || 11||

devān bhāvayatānena te devā bhāvayantu vaḥ

parasparaṁ bhāvayantaḥ śhreyaḥ param avāpsyatha

众神(devān)被这种抚养(bhāvayatānena),那些(te)众神(devā)也将抚养(bhāvayantu)你们(vaḥ),相互的(parasparaṁ)彼此抚养(bhāvayantaḥ),你们会取得(avāpsyatha)至尊(param)赐福(śhreyaḥ)。

《博伽梵歌》(于伽梵文譯本)3.12:

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविता: |

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव स: || 12||

iṣhṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ

tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ

众神(devā)肯定(hi)给你们(vo)想要的(iṣhṭān)生活所需(bhogān),作为回馈(dāsyante),通过他们(tair)给予的东西(dattān)因祭祀而满足(yajña-bhāvitāḥ),谁(yo)享用(bhuṅkte)却没有供奉(apradāya)给众神(ebhyo),他(saḥ)肯定(eva)是窃贼(stena)。

《博伽梵歌》(于伽梵文譯本)3.13:

यज्ञशिष्टाशिन: सन्तो मुच्यन्ते सर्वकिल्बिषै: |

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् || 13||

yajña-śhiṣhṭāśhinaḥ santo muchyante sarva-kilbiṣhaiḥ

bhuñjate te tvaghaṁ pāpā ye pachantyātma-kāraṇāt

吃祭祀(yajña)剩下的食物(śhiṣhṭāśhinaḥ)奉献者(santo)免除(muchyante)各种各样的(sarva)罪过(kilbiṣhaiḥ),谁(ye)准备食物(pachantyātma)只为感官享受(kāraṇāt),只是(tu)为他们(te)自己享受(bhuñjate),恶人(pāpā)吃下的是严重的罪过(aghaṁ)。

《博伽梵歌》(于伽梵文譯本)3.14:

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: |

यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: || 14||

annād bhavanti bhūtāni parjanyād anna-sambhavaḥ

yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ

物质躯体(bhūtāni)生长(bhavanti)靠谷类(annād),五谷(anna)产出(sambhavaḥ)靠雨水(parjanyād),雨水(parjanyo)产生(bhavati)祭祀(yajñād),祭祀的举行(yajñaḥ)源于(samudbhavaḥ)行动(karma)。

《博伽梵歌》(于伽梵文譯本)3.15:

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् |

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || 15||

karma brahmodbhavaṁ viddhi brahmākṣhara-samudbhavam

tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣhṭhitam

你应该知道(viddhi)行动(karma)由梵(brahma)产生(udbhavaṁ),梵(brahma)直接展示(samudbhavam)不灭(akṣhara),因此(tasmāt)梵(brahma)遍及一切(sarva-gataṁ),永恒(nityaṁ)处于(pratiṣhṭhitam)祭祀(yajñe)中。

《博伽梵歌》(于伽梵文譯本)3.16:

एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: |

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || 16||

evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥ

aghāyur indriyārāmo moghaṁ pārtha sa jīvati

菩瑞塔之子(pārtha)啊,依照韦达(pravartitaṁ)之轮(chakraṁ)如此(evaṁ)运转,谁(yaḥ)在这一生(iha)不(na)采纳(nuvartayati),生活就充满罪恶(aghāyur),他们满足于感官享受(indriyārāmo),他(saḥ)的生活(jīvati)虚度(moghaṁ)

《博伽梵歌》(于伽梵文譯本)3.17:

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: |

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || 17||

yas tvātma-ratir eva syād ātma-tṛiptaśh cha mānavaḥ

ātmanyeva cha santuṣhṭas tasya kāryaṁ na vidyate

谁(yaḥ)只要是(tu)在自我中找到快乐(ātma-ratir),肯定地(eva)保持(syād)自我觉悟(ātma-tṛiptaśh),在他自己之中(ātmanyeva)完全的满足(santuṣhṭas),这样一个人(mānavaḥ)并不(na)存在(vidyate)他的(tasya)责任(kāryaṁ)。

《博伽梵歌》(于伽梵文譯本)3.18:

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: || 18||

naiva tasya kṛitenārtho nākṛiteneha kaśhchana

na chāsya sarva-bhūteṣhu kaśhchid artha-vyapāśhrayaḥ

他的(tasya)行动(kṛitena)肯定地(eva)不(na)为了什么目的(arthaḥ),在这世上(iha)不行动(akṛitena)也不(na)为了什么(kaśhchana),以及(cha)他(asya)对众生(sarva-bhūteṣhu)无(na)任何(kaśhchid)祈求(vyapāśhrayaḥ)目的(artha)。

《博伽梵歌》(于伽梵文譯本)3.19:

तस्मादसक्त: सततं कार्यं कर्म समाचर |

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: || 19||

tasmād asaktaḥ satataṁ kāryaṁ karma samāchara

asakto hyācharan karma param āpnoti pūruṣhaḥ

所以(tasmāt)没有执着(asaktaḥ),时刻(satataṁ)尽职责(kāryaṁ)做(samāchara)事(karma),肯定地(hi)无所执着(asaktḥ)做(ācharan)事(karma),一个人(pūruṣhaḥ)获得(āpnoti)最大的(param)幸福。

《博伽梵歌》(于伽梵文譯本)3.20:

कर्मणैव हि संसिद्धिमास्थिता जनकादय: |

लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि || 20||

karmaṇaiva hi sansiddhim āsthitā janakādayaḥ

loka-saṅgraham evāpi sampaśhyan kartum arhasi

通过行动(karmaṇaiva)肯定地(hi)获得(āsthitā)成功(sansiddhim),像遮那伽王和其他王(janaka-ādayaḥ)那样,

仅仅(evāpi)考虑到(sampaśhyan)大众的福利(loka-saṅgraham),你也应该(arhasi)去行动(kartum)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有