加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》3.1-3.10(于伽梵文譯本)

(2018-03-29 18:13:11)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)3.1:

अर्जुन उवाच |

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |

तत्किं कर्मणि घोरे मां नियोजयसि केशव || 1||

arjuna uvācha

jyāyasī chet karmaṇas te matā buddhir janārdana

tat kiṁ karmaṇi ghore māṁ niyojayasi keśhava

阿诸纳(arjuna)说(uvāca):虽然(cet)你(te)认为(matā)智慧(buddhir)比行动(karmaṇas)更好(jyāyasī),佳纳丹(janārdana)啊,那么(tat)为什么(kiṃ)令我(niyojayasi)从事(karmaṇi)我(māṃ)恐怖的(ghore)行动,奎师那(keśava)啊!

《博伽梵歌》(于伽梵文譯本)3.2:

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे |

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || 2||

vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me

tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyām

以模棱两可的(vyāmiśreṇa)复杂的(iva)字句(vākyena),肯定(iva)扰乱(mohayasi)我的(me)智慧(buddhiṃ),所以(tad)请明确(niścitya)告诉(vada)唯一(ekaṃ)答案,籍此(yena)真正(śreyaḥ)为我(aham)拥有(āpnuyām)。

《博伽梵歌》(于伽梵文譯本)3.3:

श्रीभगवानुवाच |

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || 3||

śhrī bhagavān uvācha

loke ’smin dvi-vidhā niṣhṭhā purā proktā mayānagha

jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām

至尊(śrī)薄伽梵(bhagavān)说(uvāca):

以前(purā)由我(maya)说过(proktā),在世上(loke)这(asmin)有两种类型的(dvi-vidhā)信仰(niṣṭhā),没有罪孽的人(anagha)啊,

数论行者(sāńkhyānāṃ)的智慧瑜伽(jñāna-yogena),瑜伽行者(yoginām)的行动瑜伽(karma-yogena)。

《博伽梵歌》(于伽梵文譯本)3.4:

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |

न च संन्यसनादेव सिद्धिं समधिगच्छति || 4||

na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute

na cha sannyasanād eva siddhiṁ samadhigachchhati

不参与(anārambhān)行动(karmaṇām),人(puruṣaḥ)不能(na)达到(aśnute)脱离果报(naiṣkarmyaṃ);还有(ca)只是(eva)通过弃绝(sannyasanād),不能(na)达到(samadhigacchati)成功(siddhiṃ)。

《博伽梵歌》(于伽梵文譯本)3.5:

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |

कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 5||

na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit

kāryate hyavaśhaḥ

karma sarvaḥ prakṛiti-jair guṇaiḥ

还有(api)任何人(kaścit)就算片刻(kṣaṇam)肯定地(hi)没有不(na)行动,即使(jātu)站着(tiṣṭhaty)没有干什么(akarma-kṛt)肯定地(hi)无助地(avaśaḥ)被迫行动(kāryate),这是由于原质产生(prakṛti-jair)的品性(guṇaiḥ),每一样事物(sarvaḥ)都在行动(karma)。

《博伽梵歌》(于伽梵文譯本)3.6:

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |

इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 6||

karmendriyāṇi sanyamya ya āste manasā smaran

indriyārthān vimūḍhātmā mithyāchāraḥ sa uchyate

谁(ya)控制(sanyamya)了行动感官(karma-indriyāṇi),但却保持(āste)用心意(manasā)留恋(smaran)感官对象(indriya-arthān),这是愚蠢的(vimūḍha)灵魂(ātmā),他(sa)被称为(uchyate)伪善者(mithyā-āchāraḥ )。

《博伽梵歌》(于伽梵文譯本)3.7:

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |

कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते || 7||

yas tvindriyāṇi manasā niyamyārabhate ’rjuna

karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate

但是(tu)谁(yas)能用心念(manasā)开始(ārabhate)规范(niyamya)感官(indriyāṇi),阿诸那(arjuna)啊,任凭那些行动感官(karmendriyaiḥ),从事活动(karma-yogam)而不执着(asaktaḥ),他(sa)佼佼者(viśhiṣhyate)。

《博伽梵歌》(于伽梵文譯本)3.8:

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: |

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: || 8||

niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ

śharīra-yātrāpi cha te na prasiddhyed akarmaṇaḥ

你(tvaṃ)要从事(kuru)赋予的(niyataṃ)行动(karma),行动(karma)较(hi)没有行动(akarmaṇaḥ)更好(jyāyaḥ),还有(ca)你(te)不(na)生效(prasiddhyed)没有行动(akarmaṇaḥ),连(api)身体的(śarīra)维持(yātrā)都难。

《博伽梵歌》(于伽梵文譯本)3.9:

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन: |

तदर्थं कर्म कौन्तेय मुक्तसङ्ग: समाचर || 9||

yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ

tad-arthaṁ karma kaunteya mukta-saṅgaḥ samāchara

除非(anyatra)为了祭祀(yajñārthāt)行动(karmaṇo),这个(ayaṁ)世界(loko)受行动束缚(karma-bandhanaḥ),他(tad)为了(arthaṁ)行动(karma)的缘故,昆缇之子啊(kaunteya),摆脱执着(mukta-saṅgaḥ),完美去做(samāchara)。

《博伽梵歌》(于伽梵文譯本)3.10:

सहयज्ञा: प्रजा: सृष्ट्वा पुरोवाच प्रजापति: |

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् || 10|

saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ

anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk

古代的(purā)万物之主(prajāpatiḥ)创造(sṛiṣhṭvā)一代代(prajāḥ),连同(saha)也创造了祭祀(yajñāḥ),说道(uvāca),通过它(anena)生育繁衍(prasaviṣhyadhvam),肯定地(eṣha)让它成为(astu)你们的(vaḥ)所有想要的(iṣhṭa)如意牛(kāma-dhuk)

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有