加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《博伽梵歌》2.51-2.60(于伽梵文譯本)

(2018-01-28 18:02:28)
标签:

杂谈

《博伽梵歌》(于伽梵文譯本)2.51:

karma-jaṃ buddhi-yuktā hi phalaṃ tyaktvā manīṣiṇaḥ

janma-bandha-vinirmuktāḥ padaṃ gacchanty anāmayam

有智慧的人(buddhi-yuktā)投入因果性活動(karma-jaṃ),但肯定地(hi)放棄(tyaktvā)結果(phalaṃ),聖賢奉獻者(manīṣiṇaḥ)解脫了的靈魂(vinirmuktāḥ)生與死的束縛(janma-bandha),達到(gacchanty)沒有苦難(anāmayam)境界(padaṃ)。

《博伽梵歌》(于伽梵文譯本)2.52:

yadā te moha-kalilaṃ buddhir vyatitariṣyati

tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca

當(yadā)你的(te)智慧(buddhir)超越(vyatitariṣyati)迷幻的(moha)森林(kalilaṃ),在那時候(tadā)你會對(gantāsi)所有那些會被聽到的(śrotavyasya),還有(ca)所有那些已經被聽到的(śrutasya)無動於衷(nirvedaṃ)。

《博伽梵歌》(于伽梵文譯本)2.53:

śruti-vipratipannā te yadā sthāsyati niścalā

samādhāv acalā buddhis tadā yogam avāpsyasi

如果你的(te)韋達的啓示(śruti)沒有受韋達諸經中獲利性結果的影響(vipratipannā),那時(yadā)保存(sthāsyati)不為所動(niścalā),在超然的知覺中(samādhāv)保持不動搖的(acalā)智慧(buddhis),在那時(tadā)你會達到(avāpsyasi)自覺(yogam)。

《博伽梵歌》(于伽梵文譯本)2.54:

arjuna uvāca

sthita-prajñasya kā bhāṣā samādhi-sthasya keśava

sthita-dhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim

阿諸納(arjuna)說(uvāca):一個處於入定的人(sthita-prajñasya)用什麼(kā)語言(bhāṣā)描述處於神定中的人(samādhi-sthasya),奎師那啊(keśava),一個專注於神定的人(sthita-dhīḥ)怎樣(kiṃ)說?(prabhāṣeta)怎樣(kim)坐(āsīta)?怎樣(kim)行走(vrajeta)。

《博伽梵歌》(于伽梵文譯本)2.55:

śrī-bhagavān uvāca

prajahāti yadā kāmān sarvān pārtha mano-gatān

ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate

至尊的人格首神(śrī-bhagavān)說(uvāca):當(yadā)放棄(prajahāti)各式各樣(sarvān)感官享受的慾望(kāmān),琶瑞塔之子啊(pārtha),心意虛構的(manaḥ-gatān)心意由淨化了的心意(ātmanā)取代而肯定地(eva)處在靈魂的純粹境界中(ātmany),在那時候(tadā)被認為是(ucyate)超然地處於(sthita-prajñas)滿足(tuṣṭaḥ)。

《博伽梵歌》(于伽梵文譯本)2.56:

duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ

vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate

在三種苦難中(duḥkheṣv)心意不為所動(anudvigna-manāḥ),在喜樂中(sukheṣu)沒有過分關注(vigata-spṛhaḥ),

脫離(vīta)激情(rāga)、恐懼(bhaya)和憤怒(krodhaḥ),這樣被稱為(ucyate)一個平和的(sthita-dhīr)聖賢(munir)。

《博伽梵歌》(于伽梵文譯本)2.57:

yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham

nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā

沒有貪戀(anabhisnehas)誰(yaḥ)和每一處地方(sarvatra),無論面對(prāpya)那(tat)善(śubha)那(tat)惡(aśubham),永不(na)祈求(abhinandati),永不(na)嫉妒(dveṣṭi),他的(tasya)智慧(prajñā)堅定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.58:

yadā saṃharate cāyaṃ kūrmo 'ńgānīva sarvaśaḥ

indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā

當(yadā)所有這些(ayaṃ)從感官對象中(indriya-arthebhyaḥ)收起(saṃharate),好像(iva)烏龜(kūrmaḥ)肢體(ańgāni)縮在一起(sarvaśaḥ),他的(tasya)知覺(prajñā )堅定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.59:

viṣayā vinivartante nirāhārasya dehinaḥ

rasa-varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate

感官享樂的對象(viṣayā)是通過練習戒除的(vinivartante),經過負面的限制(nirāhārasya)對賦有軀體本身(dehinaḥ)

放棄(rasa-varjaṃ),他的(asya)享樂的感官(rasah)雖然存在(api),通過體驗(dṛṣṭvā)更高級的品味(paraṃ)停止(nivartate)。

《博伽梵歌》(于伽梵文譯本)2.60:

yatato hy api kaunteya puruṣasya vipaścitaḥ

indriyāṇi pramāthīni haranti prasabhaṃ manaḥ

雖然(api)肯定地(hi)努力(yatataḥ),琨緹之子啊(kaunteya),那人的(puruṣasya)富有辯別知識(vipaścitaḥ)

的感官(indriyāṇi)被刺激(pramāthīni),心意(manaḥ)被有力(prasabhaṃ)地衝擊(haranti)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有