标签:
杂谈 |
唱诵1 -12
唱诵1 auṃ
唱诵2 so’ ham
唱诵 3 毗湿奴传统唱诵
hari auṃ
hari auṃ hari auṃ
hari hari hari auṃ
hari auṃ hari auṃ
hari hari hari auṃ
hari auṃ hari auṃ
hari hari auṃ
唱诵 4 克里希纳传统唱诵
auṃ namo bhagavate vāsudevāya
唱诵 5 希瓦传统唱诵
auṃ namaḥ śivāya
唱诵 6 象鼻神传统唱诵
auṃ gaṃ gaṇapataye namaḥ
唱诵7 奥义书传统的唱诵
auṃ śānti auṃ śānti auṃ śānti
唱诵8 奥义书传统唱诵
asato mā sad gamaya
tamaso mā jyotir gamaya
mṛtyor mā amṛtaṃ gamaya
唱诵9 吠陀传统唱诵
auṃ bhūr bhuvaḥ svaḥtat savitur vareṇyam |
bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||
中文含义:“唵,地界、空界与天界。让我们冥想神的光辉,她(他)是知识与光明的化身,是值得我们敬拜之神,她(他)移除我们的罪恶与无明。愿她(他)开启我们的智慧。”
唱诵10 吠陀传统唱诵
om tryaṃbakaṃ yajāmahesugandhiṃ puṣṭivardhanam |
urvārukamiva bandhanān
mṛtyormukṣīya mā’mṛtāt ||
中文含义:“我们敬拜三眼神(主希瓦),他的芬芳润泽众生。愿他能让我脱离死亡,以获永生,正如黄瓜从(藤蔓的)束缚中脱离。”
唱诵11 艾杨格习练前唱诵
yogena cittasya padena vācāṃ
malaṃ śarīrasya ca vaidyakena
yopākarottaṃ pravaraṃ munīnāṃ
patañjaliṃ prāñjalirānato’smi
ābāhu puruṣākāraṃ
śankha cakrāsi dhāriṇam
sahasra śirasaṃ śvetaṃ
praṇamāmi patañjalim
这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为《瑜伽经》唱诵或念诵前的唱诵,也是艾杨格体系的习练前的唱诵。
唱诵12 阿斯汤加习练前唱诵
vande gurūṇāṃ caraṇāravinde
saṃdarśita-svātma-sukhāvabodhe
niḥśreyase jāṅgalikāyamāne
saṃsāra-hālāhala-moha-śantyai
ābāhu puruṣākāraṃ
sahasra-śirasaṃ śvetaṃ
praṇamāmi patañjalim
这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为阿斯汤加习练前唱诵。