加载中…
个人资料
于伽
于伽
  • 博客等级:
  • 博客积分:0
  • 博客访问:108,024
  • 关注人气:4,004
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

唱诵1 -12

(2017-10-31 21:32:39)
标签:

杂谈

-12" />

唱诵1 -12

唱诵1 auṃ

唱诵2 so’ ham

唱诵 3 毗湿奴传统唱诵

hari auṃ

 

hari auṃ hari auṃ

hari hari hari auṃ

 

hari auṃ hari auṃ

hari hari hari auṃ

 

hari auṃ hari auṃ

hari hari auṃ

唱诵 4 克里希纳传统唱诵

auṃ namo bhagavate vāsudevāya

唱诵 5 希瓦传统唱诵

auṃ namaḥ śivāya

唱诵 6 象鼻神传统唱诵

auṃ gaṃ gaṇapataye namaḥ

唱诵7 奥义书传统的唱诵

auṃ śānti auṃ śānti auṃ śānti

唱诵8 奥义书传统唱诵

asato mā sad gamaya

tamaso mā jyotir gamaya

mṛtyor mā amṛtaṃ gamaya

唱诵9 吠陀传统唱诵

auṃ bhūr bhuvaḥ svaḥtat savitur vareṇyam |

bhargo devasya dhīmahi |

dhiyo yo naḥ pracodayāt ||

中文含义:“唵,地界、空界与天界。让我们冥想神的光辉,她(他)是知识与光明的化身,是值得我们敬拜之神,她(他)移除我们的罪恶与无明。愿她(他)开启我们的智慧。”

唱诵10 吠陀传统唱诵

om tryaṃbakaṃ yajāmahesugandhiṃ puṣṭivardhanam |

urvārukamiva bandhanān

mṛtyormukṣīya mā’mṛtāt ||

中文含义:“我们敬拜三眼神(主希瓦),他的芬芳润泽众生。愿他能让我脱离死亡,以获永生,正如黄瓜从(藤蔓的)束缚中脱离。”

唱诵11 艾杨格习练前唱诵

yogena cittasya padena vācāṃ

malaṃ śarīrasya ca vaidyakena

yopākarottaṃ pravaraṃ munīnāṃ

patañjaliṃ prāñjalirānato’smi

ābāhu puruṣākāraṃ

śankha cakrāsi dhāriṇam

sahasra śirasaṃ śvetaṃ

praṇamāmi patañjalim

这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为《瑜伽经》唱诵或念诵前的唱诵,也是艾杨格体系的习练前的唱诵。

唱诵12 阿斯汤加习练前唱诵

vande gurūṇāṃ caraṇāravinde

saṃdarśita-svātma-sukhāvabodhe

niḥśreyase jāṅgalikāyamāne

saṃsāra-hālāhala-moha-śantyai

ābāhu puruṣākāraṃ

sahasra-śirasaṃ śvetaṃ

praṇamāmi patañjalim

这是敬拜帕坦伽利的唱诵之一,源自商羯罗《瑜伽星河》,常被作为阿斯汤加习练前唱诵。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有