标签:
杂谈 |
《博伽梵歌》(于伽梵文譯本)1.1:
dhṛtarāṣṭra uvāca
dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya
兌塔瓦施陀(dhrtarāstra)問(uvāca):桑加亞(sañjaya)啊!我方(māmakāḥ)的兒子們和潘杜的兒子們(pāndava)都想打仗(yuyutsavaḥ),他們集結(samavetā)在庫魯(kulu)之野(ksetra)聖地(dharma)後到底(caiva)做(akurvata)了什麼(kim)
《博伽梵歌》(于伽梵文譯本)1.2:Sañjaya uvāca
drstvā tu pāndavānīkam vyūdham duryodhanas tadā ācāryam upasańgamya rājā vacanam abravít
桑加亞(sañjaya)說(ucāca):杜尤丹王(duryodhanas )查看(drstvā)潘達瓦兄弟(pāndavānīkam)的擺陣(vyūdha)然(tu)後,那時(tadā)國王(rājā)走近(upasamgamya) 老師(ācāryam)說了(abravit)話(vacanam)。
《博伽梵歌》(于伽梵文譯本)1.3:paśyaitām pāndu-putrānām ācārya mahatīm camūm
vyūdham drupada-putrena tava śisyena dhatā
老師(ācārya),瞧(paśya)潘杜(pāndu)之子(putra)那偉大的(mahatīm)軍隊(camūm),布陣(vyūdha)是由杜茹帕達(drupada)的兒子(putrān),你的(tava)有智慧的(dhīmat)門徒(śisyah)所為。
《博伽梵歌》(于伽梵文譯本)1.4:
atra śūrā mahesh-āsā bhīmārjuna-samā yudhi
yuyudhāno virātaś ca drupadaś ca mahā-rathah
這裡(atra)有眾多的(śūrā)像彼瑪(bhīma)和阿爾諸那(arjuna)同等(sama)偉大的(maha)弓箭手(isvāsā)在作戰中(yudhi),尤由達那(yuyudhāna)、維拉塔(virāta)和(ca)杜茹帕達(drupada)都是偉大的戰士(mahā-ratha)。
《博伽梵歌》(于伽梵文譯本)1.5:dhrstakestuś cekitānah kāśirājaś ca vīryavān
pursuit kuntibhojaś ca śaibyaś ca nara-puńgavah
兌士塔凱圖(dhrstakestu) 、切克依塔那(cekitāna)和(ca)kāśirājaś威猛(vīryavān),普茹吉特(pursuit)、昆提博加(kuntibhoja)和(ca)沙比亞(śaibya) 人中(nara)優秀(puńgavah)。
《博伽梵歌》(于伽梵文譯本)1.6:yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān
saubhadro draupadeyāś ca sarva eva mahā-rathāh
剛猛(vikrānta)的猶大曼紐(yudhāmanyu)和(ca)勇猛(vīrya)的烏塔謀加(uttamaujā)以及(ca)蘇巴卓的兒子(saubhadro),還有(ca)卓帕帝亞的兒子(draupadeyā),所有的(sarva)肯定(eva)都是偉大的戰士(mahā-ratha)。
《博伽梵歌》(于伽梵文譯本)1.7:asmākam tu viśistā ye tān nibodha dvijottama
nāyakā mama sainyasya samjñārtham tān bravīmi te
但是(tu),最優秀傑出的婆羅門(dvijottama),讓我來向您(te)介紹(bravīmi)他們(tān),請留意(nibodha)我的(mama)軍隊(sainyasya)中有哪些我們的(asmāka)那些(ye)卓越的(viśista)將領(nāyaka),供您參考(samjñārtha)。
《博伽梵歌》(于伽梵文譯本)1.8:bhavān bhīsmaś ca karnaś ca krpaś ca samitim-jayah
aśvatthāmā vikarnaś ca saumadattis tathaiva ca
有百戰百勝(samitim-jayah)的您本人(bhavān)、彼士瑪(bhīsma)、卡爾納(karna)和(ca)奎帕(krpa),以及(ca)阿希瓦塔瑪(aśvatthāmā)、維卡爾納(vikarna),確實(tathaiva)還有(ca)索瑪達的兒子(saumadattis)。
《博伽梵歌》(于伽梵文譯本)1.9:
anye ca bahavah śūrā mad-arthe tyakta-jīvitāh
nānā-śastra-praharanāh sarve yuddha-viśāradāh
還有(ca)其他(anye)眾多(bahavah)為了我(mad-arthe)準備好犧牲生命(tyakta-jīvitāh)的英雄(śūrā),擁有各式各樣(nānā)武器裝備(praharana śastra),全體(sarve)都精通(viśārada)作戰(yuddha)。
《博伽梵歌》(于伽梵文譯本)1.10:
Aparyāptaṃ tad asmākaṃ Balaṃ bhīṣmābhirakṣitam
Paryāptaṃ tv idam eteṣāṃ Balaṃ bhīmābhirakṣitam
那么(tad),无限(aparyāptaṃ)啊,我们的(asmākaṃ)实力(Balaṃ),还有祖父彼士玛(bhīṣma)全力护持(bhirakṣitam)。
有限(paryāptaṃ)啊, 所有这些(idam) 潘达瓦兄弟的(eteṣāṃ)力量(Balaṃ),虽然(tv)有彼玛(bhīma)的小心保护(abhirakṣitam)。