加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

Gita13-20

(2017-10-14 06:09:11)
标签:

杂谈

第13节

Tataḥ śańkhāś ca bheryaś ca paṇavānaka-gomukhāḥ

Sahasaivābhyahanyanta sa śabdas tumulo 'bhavat

tataḥ —随着; śańkhāḥ —海螺响号; ca —和; bheryaḥ — 角笛; ca — 和; paṇava-ānaka —喇叭和鼓; go-mukhāḥ — 号角; sahasā — 突然同在一起; eva — 肯定的; abhyahanyanta— 在同一时间被吹奏; saḥ —那; śabdaḥ —复合的声音; tumulaḥ —喧闹的; abhavat —变得。

译文 顷刻间,海螺,军号,喇叭,战鼓和号角顿然响起,震耳欲聋。

第14节

Tataḥ śvetair hayair yukte mahati syandane sthitau

mādhavaḥ pāṇḍavaś caiva divyau śańkhau pradadhmatuḥ

tataḥ — 随着; śvetaiḥ — 由白色的; hayaiḥ —马; yukte —连接着; mahati — 在伟大的; syandane —战车; sthitau — 这样地处于; mādhavaḥ —玛达瓦(幸运女神的丈夫),即奎师那; pāṇḍavaḥ —潘度之子,即阿诸纳; ca —和; eva — 确定的; divyau —超然的; śańkhau—海螺响号; pradadhmatuḥ —吹奏起来

译文 在另一边,主Krishna(奎师那)和Arjuna(阿诸纳)安坐在白马拉着的巨大战车上,也吹响了超然的海螺。

要旨:跟Bhīṣma(彼士玛)所吹的海螺截然不同,Krishna(奎师那)和Arjuna(阿诸纳)手里的海螺被形容为超然的。这超然的海螺表明敌方取胜无望。因为Krishna(奎师那)在Pāṇḍava(潘达瓦)兄弟这边。胜利永远属于象Pāṇḍu(潘度)诸子的人,因为主Krishna(奎师那)与他们同在。而且无论主在何时何地出现,幸运女神也同时出现,因为幸运女神是永远不会离开丈夫而独处的。因此,胜利和幸运在等待着Arjuna(阿诸纳),正如主Viṣṇu(维施努)[即主Krishna(奎师那)]的海螺所发出的超然声音显示的一样。另外,两位朋友所乘的战车乃是火神Agni(阿格尼)赠送给Arjuna(阿诸纳)的。这表明,这辆战车踏遍三个世界,所向披靡,攻无不克。

第15节

Pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ

pauṇḍraṃ dadhmau mahā-śańkhaṃ bhīma-karmā vṛkodaraḥ

pāñcajanyam — 名为潘查占亚的海螺响号; hṛṣīka-īśaḥ —慧希凯施 (奎师那,指挥奉献者感官的主); devadattam —名为戴瓦达塔的海螺响号; dhanam-jayaḥ —达南佳亚(阿诸纳,财富的得者); pauṇḍram —名为彭铎的海螺响号; dadhmau —吹奏; mahā-śańkham — 恐怖的海螺响号; bhīma-karmā — 做艰巨吃力工作的人; vṛka-udaraḥ —维寇达尔,食量庞大的人(即彼玛)

译文 主Krishna(奎师那)吹起了他的Pāñcajanya(潘查占亚)海螺;Arjuna(阿诸纳)吹响Devadatta(兑瓦达塔,神赐) 海螺;那位食量过人,神力超人的Bhīma(彼玛)也吹响了他那令人恐怖的Pauṇḍr(彭铎)海螺。

要旨:在这节诗的梵文诗节里,主Krishna(奎师那)被称为Hṛṣīkeśa(慧希凯施),因为祂是一切感官的主人。生物全是祂的所属部分。因而生物的感官也是祂的感官的部分,非人格神主义者无法解释生物的感官。因此他们总是希望把生物说成是没有感官的,或非人格的。主寓居于所有生物的心里,指导着生物的感官。然而,主指导的程度全视乎生物对祂的皈依程度而定。对于一个纯粹的奉献者来说,主便直接控制他的感官。在Kurukṣetra(库茹之野)战场上,圣主直接控制着Arjuna(阿诸纳)的超然感官。因此主便被称为Hṛṣīkeśa(慧希凯施)。根据不同的活动,主有不同的名字。例如,祂杀死了名为Madhu(玛杜)的恶魔,因而主的名字又叫Madhusūdana(玛杜苏丹);赐母牛及感官快乐,故主的名字又叫Govinda(哥文达);降生为Vasudeva(瓦苏戴瓦)之子,故主又有Vāsudeva(华苏戴瓦)之名;祂接受Devakī(黛瓦姬)为母亲,所以主又名Devakī-nandana(黛瓦姬·南丹);祂把在Vṛndāvana(温达文)的逍遥时光赐给了Yaśodā(雅首达),所以主又叫Yaśodā-nandana(雅首达·南丹);祂为朋友Arjuna(阿诸纳)作御者,所以主又名Pārtha-sārathi(帕塔·萨腊提)。同样主又名Hṛṣīkeśa(慧希凯施),因为祂在Kurukṣetra(库茹之野)指导Arjuna(阿诸纳)。

  Arjuna(阿诸纳)在这节诗的梵文里又称为Dhanañjaya (达南佳亚,财富的征服者),因为每当他的长兄Yudhiṣṭhira(尤帝士提腊)王要举行献祭时,他便帮他的长兄筹集费用。同样,Bhīma(彼玛)又叫做Vṛkodara(维寇达尔),因为他食量大得惊人,就象他能行人所不能之事一样,如杀死恶魔Hiḍimba(希丁碧)。于是Pāṇḍu(潘度)诸子这一方,从主开始,将领们各自吹响自己独特的海螺,极大地鼓舞着三军将士。而在另一方则没有这种荣光,既无至高无上的指挥官主Krishna(奎师那),也无幸运女神与他们同在。因此,他们注定要吃败仗,这就是海螺之声所发出的信号。

第16-18节

Anantavijayaṃ rājā kuntī-putro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca sughoṣa-maṇipuṣpakau

kāśyaś ca parameṣv-āsaḥ śikhaṇḍī ca mahā-rathaḥ

dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ

drupado draupadeyāś ca sarvaśaḥ pṛthivī-pate

saubhadraś ca mahā-bāhuḥ śańkhān dadhmuḥ pṛthak pṛthak

ananta-vijayam —名为阿南塔维佳亚的海螺;rājā — 国王; kuntī-putraḥ —琨缇之子; yudhiṣṭhiraḥ —尤帝士提腊; nakulaḥ —纳库拉; sahadevaḥ —萨哈戴瓦; ca — 和; sughoṣa-maṇipuṣpakau —分别名为苏哥施和玛尼普施帕卡的海螺; kāśyaḥ —卡希 (瓦腊纳西)国王; ca — 和; parama-iṣu-āsaḥ — 伟大的射手; śikhaṇḍī —锡刊迪; ca — 和; mahā-rathaḥ —一个可以以一敌千的人; dhṛṣṭadyumnaḥ —兑士塔顿纳 (珠帕达王之子); virāṭaḥ —维腊塔(庇护易容伪装的潘达瓦兄弟的王子); ca —和; sātyakiḥ —萨提亚基 (即尤尤丹—主奎师那的战车夫); ca — 和; aparājitaḥ — 从未被征服过的; drupadaḥ —珠帕达,潘查纳之王;draupadeyāḥ —卓帕蒂的儿子们; ca —和; sarvaśaḥ — 所有; pṛthivī-pate —啊,国王; saubhadraḥ —苏芭朵的儿子(阿比曼尤);ca —和; mahā-bāhuḥ — 很充分地武装; śańkhān —海螺; dadhmuḥ — 吹起; pṛthakpṛthak — 分别地。

译文 Kuntī(琨缇)之子Yudhiṣṭhira(尤帝士提腊)王吹响了他的Ananta-vijay(阿南塔维佳亚)海螺;Nakula(纳库拉)和Sahadeva(萨哈戴瓦)分别吹响了Sughoṣ(苏歌史)海螺及Maṇipuṣpak(玛尼普诗帕卡)海螺。还有伟大的弓箭手Kāśī(卡希)国国王、伟大战士Śikhaṇḍī(锡刊迪)、Dhṛṣṭadyumn(兑士塔顿纳)、Virāṭa(维腊塔)、无敌的Sātyaki(萨提亚基)、Drupada(周帕达)、Draupadī(朵帕娣)诸子、以及其他全副武装的如Subhadrā(苏巴朵)之子等人,都吹响了各自的海螺。

Kuntī(琨缇)之Kuntī(琨缇)Yudhiṣṭhira(尤帝士提腊)王吹响了Ananta-vijay(阿南塔维佳亚)海螺;Nakula(纳库拉)和Sahadeva(萨哈戴瓦)分别吹响了Sughoṣ(苏歌史)海螺及Maṇipuṣpak(玛尼普诗帕卡)海螺。王啊,还有伟大的弓箭手Kāśī(卡希)国王、伟大战士Śikhaṇḍī(锡刊迪)、Dhṛṣṭadyumn(兑士塔顿纳)、Virāṭa(维腊塔)、无敌的Sātyaki(萨提亚基)、Drupada(周帕达)、Draupadī(朵帕娣)诸子、以及臂力强大的Subhadrā(苏巴朵)之子等人,都吹响了各自的海螺。

  要旨:Sañjaya(桑佳亚)巧妙地告诉Dhṛtarāṣṭra(兑塔腊施陀)王,欺骗Pāṇḍu(潘度)诸子,拥立自己众子为王的做法,非但不明智,而且很不光彩。征兆已清楚显明整个Kuru(库茹)王朝的人,全都将在这场大战中尸沉沙场。从元勋Bhīṣma(彼士玛)到孙辈的Abhimanyu(阿比曼尤)等所有在场的人(包括世上很多国家的君王)都难逃此劫,。这场浩劫的罪魁祸首是Dhṛtarāṣṭra(兑塔腊施陀),因为他纵子夺位,多行不义。

第19节

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat

nabhaś ca pṛthivīṃ caiva tumulo 'bhyanunādayan

saḥ — 那; ghoṣaḥ — 震荡; dhārtarāṣṭrāṇām —兑塔腊施陀的儿子们的; hṛdayāni — 心; vyadārayat — 分裂; nabhaḥ —天空; ca — 和; pṛthivīm — 地面上; ca —和; eva — 的确; tumulaḥ — 喧闹的; abhyanunādayan — 回音。

译文 这些各式各样的海螺的声音,震撼大地,响彻云宵,Dhṛtarāṣṭra(兑塔腊施陀)众子听了心胆俱裂。

要旨:当Duryodhana(杜尤丹)阵中的Bhīṣma(彼士玛)和众将领吹响海螺时,Pāṇḍava(潘达瓦)一方并没有胆颤心惊,Bhagavad-gītā《博伽梵歌》没有这种描述。但在这诗节里,却描述了Pāṇḍava(潘达瓦)兄弟军中的号角声震得Dhṛtarāṣṭra(兑塔腊施陀)诸子心胆俱裂。这是因为Pāṇḍava(潘达瓦)兄弟以及他们对主Krishna(奎师那)的坚定信心所至。一个托庇于至尊主的人,即使身处最大的危难当中,也会无所畏惧。

第20节

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ

pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ

hṛṣīkeśaṃ tadā vākyam idam āha mahī-pate

saḥ — 那; ghoṣaḥ — 震荡; dhārtarāṣṭrāṇām —兑塔腊施陀的儿子们的; hṛdayāni — 心; vyadārayat — 分裂; nabhaḥ —天空; ca — 和; pṛthivīm — 地面上; ca —和; eva — 的确; tumulaḥ — 喧闹的; abhyanunādayan — 回音。

译文 这时候,Pāṇḍu(潘度)之子Arjuna(阿诸纳)正坐在飘扬着Hanumān(哈努曼)旗号的战车上,挽弓搭箭,引满待发。王啊,Arjuna(阿诸纳)望着敌阵的Dhṛtarāṣṭra(兑塔腊施陀)众子,对Hṛṣīkeśam〔主Krishna(奎师那)〕这样说:

要旨:战斗即将打响。从上述可知,Pāṇḍava(潘达瓦)兄弟们在主Krishna(奎师那)的直接指挥下,在战场上摆下了出人意料的阵势,令Dhṛtarāṣṭra(兑塔腊施陀)诸子的锐气多少受到了挫折。Arjuna(阿诸纳)战旗上的Hanumān(哈努曼)标记又是一个胜利的象征。因为在主Rāma(腊玛)与Rāvaṇa(腊瓦纳)作战时,Hanumān(哈努曼)曾与主Rāma(腊玛)联手,最后主Rāma(腊玛)取得了胜利。现在Rāma(腊玛)和Hanumān(哈努曼)都在Arjuna(阿诸纳)的战车上帮他。因为主Krishna(奎师那)就是Rāma(腊玛)本人,而且,无论主Rāma(腊玛)在哪里出现,祂永恒的侍从Hanumān(哈努曼)和永恒的伴侣幸运女神Sītā(悉塔)也都会出现。所以,Arjuna(阿诸纳)对任何敌人都无须畏惧。此外,更何况有感官之主Krishna(奎师那)在亲临指导他。这样,所有制敌妙计,好的建议都随时可取,在主为祂永恒的奉献者安排的如此吉利的条件下,胜利己是必定无疑。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有