加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》第二章 練習篇(下)

(2015-05-10 12:24:13)
标签:

杂谈

《瑜伽經》第二章 練習篇(下)
Second Section : Sādhana Pāda

《瑜伽经》(于伽梵文譯本)2.26:

Vivekakhyātir aviplavā hānopāya||26||
不斷地(aviplavā)明辨(viveka)和覺知(hyatih)是去除(hāna)無明的方法(upayah)。
《瑜伽经》(于伽梵文譯本)2.27:

Tasya saptadhā prāntabhūmi prajā||27||
对开悟的瑜伽师而言,他的(tasya)般若(prajā)境界(prāntabhūmi)有七個層次(saptadhā)。
《瑜伽经》(于伽梵文譯本)2.28:

Yogāgānuhānād auddhi kaye jānadīptir ā vivekakhyāte||28||
藉著瑜伽(yoga)八支(aga)的練習(anuhānād),不净(auddhi)被滅除(kaye),智慧(jāna)之光(dīptih)被引向(ā)明辨(vivekakhyāte)之境。
《瑜伽经》(于伽梵文譯本)2.29:

Yama niyamāsana prāāyāma pratyāhāra dhāraā dhyāna samādhayo'āv agāni||29||
持戒(yama)、奉行(niyama)、調身(asana)、調息(prāāyāma)、攝心(pratyāhāra)、專注(dhāraā)、冥想(dhyāna)和三摩地(samadhsya)構成八(aau)支(agāni)。
《瑜伽经》(于伽梵文譯本)2.30:

Ahisā satyāsteya brahmacaryāparigrahā yamā||30||
不傷害(ahisā)、不妄語(satya)、不偷盜(asteya)、禁慾(brahmacarya)、不貪婪(aparigraha)構成持戒(yamā)。
《瑜伽经》(于伽梵文譯本)2.31:

Jāti dea kāla samayānavacchinnā sārvabhaumā mahāvratam||31||
持戒是偉大的(maha)誓言(vratam),是宇宙(sārvabhauma)法則,不受階級(jāti)、地點(dea)、時間(kāla)和情況(samaya)的限制(anavacchinnā)。
《瑜伽经》(于伽梵文譯本)2.32:

auca santoa tapa svādhyāyevarapraidhānāni niyamā||32||
潔淨(auca)、知足(santoa)、苦行(tapa)、研讀經典(svādhyāya)和敬神(ivara praidhānāni)構成奉行(niyamā)。
《瑜伽经》(于伽梵文譯本)2.33:

Vitarka bādhane pratipaka bhāvanam||33||
當被負面思想(vitarka)困擾(bādhane)時,應該產生(bhāvanam)逆向思維(pratipaka)應對。
《瑜伽经》(于伽梵文譯本)2.34:

Vitarkā hisādaya kta kāritānumoditā lobha krodha moha pūrvakā mdu madhyādhimātrā dukhājānānanta phalā iti pratipaka bhāvanam||34||
暴力(hisa)等(adaya)負面的想法(vitarkā),無論已經完成(kta),將要完成(kārita),或已被許可(anumoditā)完成,都是以貪(lobha)、瞋(krodha)、癡(moha)为先導(pūrvaka),它们有弱(mdu)、中(madhya)、强(adhimātra)的区分,它们的结果(phala)是無盡的(ananta)痛苦(dukha)和無知(ajāna)。於是(iti),應該產生(bhāvanam)逆向思維(pratipaka)應對。
《瑜伽经》(于伽梵文譯本)2.35:

Ahisā pratihāyā tat sannidhau vaira tyāga||35||
一個人只要確立(pratihāyā)非暴力(ahisā),在他的(tat)面前(sannidhau)所有的敵意(vaira)就會消除(tyāga)。
《瑜伽经》(于伽梵文譯本)2.36:

Satya pratihāyā kriyā phalārayatvam||36||
當確立了(pratihāyā)不妄語(satya)的品質時,對行為(kriyā
)和結果(phala)都會有所幫助(arayatvam)。
《瑜伽经》(于伽梵文譯本)2.37:

Asteya pratihāyā sarva ratnopasthānam||37||
當確立了(pratihāyā)不偷盜(asteya)的習慣時,一切(sarva)財富(ratna)就接近(upasthānam)了。
《瑜伽经》(于伽梵文譯本)2.38:

Brahmacarya pratihāyā vīrya lābha||38||
當培養了(pratihāyā)禁慾(brahmacarya)的習慣,便獲得(lābha)精力元氣(vīrya)。
《瑜伽经》(于伽梵文譯本)2.39:

Aparigraha sthairye janmakathantā sabodha||39||
當確立(sthairye)了不貪婪(aparigraha),生命誕生(janma)從何處kathamta)就完全明瞭(sabodha)。
《瑜伽经》(于伽梵文譯本)2.40:

aucāt svāgajugupsā parair asasarga||40||
藉著淨化(sauchat)而厌恶(jugupsa)自己的(sva)身体(aga),並與他人(parai)停止接觸(asasarga)。
《瑜伽经》(于伽梵文譯本)2.41:

Sattvauddhi saumanasy aikāgryendriyajay ātmadarana yogyatvāni ca||41||
當生命(sattva)潔淨(uddhi)后,可以獲得心靈(manasya)的喜悅(sau),心注一處(ekāgrya),感官(indriya)控制(jaya),而且(cha)適合(yogyatvant)自我(atma)認識(darana)。
《瑜伽经》(于伽梵文譯本)2.42:

Santoād anuttama sukha lābha||42||
於知足(santoād),獲得(lābha)至上(anuttama)喜悅(sukha)。
《瑜伽经》(于伽梵文譯本)2.43:

Kāyendriya siddhir auddhi kayāt tapasa||43||
透過苦行(tapasa),身體(kāya)和感官(indriya)的不潔淨(auddhi)得以消除(kayāt),獲得超自然能力(siddh)。
《瑜伽经》(于伽梵文譯本)2.44:

Svādhyāyād iadevatā samprayoga||44||
通過研讀經典(svādhyāyād),與崇拜(ia)的神(devatā)相應(samprayoga)。
《瑜伽经》(于伽梵文譯本)2.45:

Samādhi siddhir īvarapraidhānāt||45||
完全臣服(praidhānāt)于神(īvara),獲到三摩地(samādhi)成就(siddhir)。
《瑜伽经》(于伽梵文譯本)2.46:

Sthira sukham āsana||46||
姿勢(āsana)必需穩固(sthira)舒適(sukham)。
《瑜伽经》(于伽梵文譯本)2.47:

Prayatna aithilyānanta samāpattibhyām||47||
藉著精進努力(prayatna),以放鬆狀態(aithilya)進入無限(anata)冥想(samāpattibhyām),就能掌握體位法。
《瑜伽经》(于伽梵文譯本)2.48:

Tato dvandvānabhighāta||48||
其後(tato),不會被二元性(dvandva)打擾(anabhighāta)。
《瑜伽经》(于伽梵文譯本)2.49:

Tasmin sati vāsa pravāsayor gati viccheda prāāyāma||49||
處於(tasmin)穩定,舒適姿勢獲得(sati)後,控制(viccheda)吸氣(vāsa)和呼氣(pravāsayor)的動作(gati),這就是呼吸控制法(prāāyāma)。
《瑜伽经》(于伽梵文譯本)2.50:

Vāhyābhyantara stambha vttir deakāla sakhyābhi parido dīrghasūkma||50||
呼吸控制的變化(vrittir)有外部的(bahya)吸氣、內部的(abhyantara)呼氣和停止不動的(stambha)屏息,通過位置(dea)、時間(kāla)和次數(sakhyābhi)來調整(parido)呼吸的長(dīrgha)短(asūkma)。
《瑜伽经》(于伽梵文譯本)2.51:

Bāhyābhyantara viayākepī caturtha||51||
呼吸控制第四種(caturtha)方法,是在對外部的(bāhya)吸氣和內部的(abhyantara)呼氣時,超越(akepī)呼與吸的範圍(viaya)。
《瑜伽经》(于伽梵文譯本)2.52:

Tata kīyate prakāāvaraam||52||
於是(Tata)揭開(kīyate)遮蔽(avaraam)光芒(prakaa)的面紗。
《瑜伽经》(于伽梵文譯本)2.53:

Dhāraāsu ca yogyatā manasa||53||
並且(cha)這樣心(manasa)更適合(yogyatā)專注(dhāraāsu)的練習。
《瑜伽经》(于伽梵文譯本)2.54:

Sva viayāsaprayoge cittasya svarūpānukāra ivendriyāā pratyāhāra||54||
感官(pratyāhāra)從他們自己(sva)的事物(viaya)撤回(asaprayoge),就像(iva)模仿(anukāra)心靈的特質(chittasya),這就是攝心(pratyāhāra)。
《瑜伽经》(于伽梵文譯本)2.55:

Tata paramā vayatendriyāām||55||
從此(tata),至高的(paramā) 控制了(vayata)感官(indriyāām)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有