加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》第二章 練習篇(上

(2015-05-09 19:23:17)
标签:

杂谈

《瑜伽經》第二章 練習篇(上)
Second Section : Sādhana Pāda

《瑜伽经》(于伽梵文譯本)2.1:

Tapa svādhyāyevara praidhānāni kriyā yoga||1||
苦行(tapa)、研读经典(svādhyāya)和向神(ivara)臣服(praidhānāni)构成實踐(kriya)之瑜伽(yoga)。
《瑜伽经》(于伽梵文譯本)2.2:

Samādhi bhāvanārtha klea tanūkaraārtha ca||2||
它的目的(artha)是三摩地(samādhi)得以進入(bhāvana)和(ca)障礙(klea)減為最少(tanūkaraārtha)。
《瑜伽经》(于伽梵文譯本)2.3:

Avidyāsmitā rāga dveābhiniveā kleā||3||
無明(avidyā),我慢(asmitā),執著(rāga),嗔恨(dvea)和貪生(abhiniveā)構成障礙(kleā)。
《瑜伽经》(于伽梵文譯本)2.4

Avidyā ketram uttareā prasupta tanu vicchinnodārāām||4||
無明(avidya)是隨後(uttareā)其餘四種障礙的溫床(ketram) ,無論是潛伏的(prasupta)、輕微的 (tanu)、中斷的 (vicchinna)、持久的(udārāām)。
《瑜伽经》(于伽梵文譯本)2.5:

Anityāuci dukhānātmasu nitya ucisukhātmakhyātir avidyā||5||
無明(avidya)是把無常(anitya)、不淨(auchi)、痛苦(dukha)和非我(anātmasu)認作(khyātir)永恆(nitya)、純淨(uchi)、快樂(sukha)和真我(atma)。
《瑜伽经》(于伽梵文譯本)2.6:

Dg darana aktyor ekātmatevāsmitā||6||
我慢(asmita)好像(iva)真實自我(dig)的能力(aktyor),並以此覺知(darana)自我(ekatmata)。
《瑜伽经》(于伽梵文譯本)2.7:

Sukhānuayī rāga||7||
有了快樂(sukha),跟隨而來(anuayī)的是執著(rāga)。
《瑜伽经》(于伽梵文譯本)2.8:

Dukhānuayī dvea||8||
有了痛苦(dukha),跟隨而來(anuayī)的是瞋惡(dvea)。
《瑜伽经》(于伽梵文譯本)2.9:

Svarasavāhī viduo'pi tathārūho'bhinivea||9||
對於潛意識(svarasa)的累世流轉(vāhī),即使(api)聰明人(vidua)也同樣(tatha)升起(arūha)貪生(abhinivea)之心。
《瑜伽经》(于伽梵文譯本)2.10:

Te pratiprasava heyā sūkmā||10||
在精微(sūkmā)層面,這些(te)障礙可通過回歸(prasava)事物相反(prati)進程來消滅(heyā)。
《瑜伽经》(于伽梵文譯本)2.11:

Dhyāna heyās tad vttaya||11||
藉由冥想(dhyāna)消除(heyāh)它們的(tad)心念變化(vttaya)。
《瑜伽经》(于伽梵文譯本)2.12:

Kleamūla karmāayo dāda janma vedanīya||12||障礙(klea)根源(mūla)于業(karma)的溫床(aayah),業會將過去的經驗(vedanīya)帶到(janma)今生(da)來世(ada)。
《瑜伽经》(于伽梵文譯本)2.13:

Sati mūle tad vipāko jātyāyur bhogā||13||
如果根源(mūla)存在(sati),它的(tad)果報(vipaka)就構成一種生命的誕生(jati)、生命的長短(ayu)和生命的歷程(bhogā)。
《瑜伽经》(于伽梵文譯本)2.14:

Te hlāda paritāpa phalā puyāpuya hetutvāt||14||
他們(te)愉快(hlāda)與痛苦(paritāpa)是過往的善(puya)與惡(apuya)原因(hetutvāt)產生的果報(phalā)。
《瑜伽经》(于伽梵文譯本)2.15:

Pariāma tāpa saskāra dukhair gua vtti virodhāc ca dukham eva sarva vivekina||15||
對結果(pariāma)焦爐不安(tāpa)導致在業力(saskāra)中一直有痛苦(dukhair)。物質本性的特質(gua)功能(vtti)是矛盾(virodhāt)的,以及(ca)有分別心的人(vivekina)所有的(sarva)事情的確(eva)都是痛苦的(dukham)。
《瑜伽经》(于伽梵文譯本)2.16:

Heya dukham anāgatam||16||
尚未降臨(anāgatam)的痛苦(dukham)可以避免(heya)。
《瑜伽经》(于伽梵文譯本)2.17:

Dra dyayo sayogo heyahetu||17||
痛苦來自誤將真實自我(draa)與本性(dyayo)合而為一(sayogo),那是可避免(heya)的緣由(hetu)。
《瑜伽经》(于伽梵文譯本)2.18:

Prakāa kriyā sthiti īla bhūtendriyātmaka bhogāpavargārtha dyam||18||
悦性(prakāa)、变性(kriyā)、堕性(sthiti) 构成物质三本性(īla)。它们组成(atmaka)元素(bhūta) 和感官(indriya),其提供经验 (bhoga)和帮助解脱(apavarga)的目的(artham)是可間的(dyam)。
《瑜伽经》(于伽梵文譯本)2.19:

Vieāviea ligamātrāligāni gua parvāi||19||
可分別的(Viea)、不可分別的(aviea)、可界定的(ligamātra)和不可界定的(aligāni),構成本質特質(gua)四階段(parvāi)。
《瑜伽经》(于伽梵文譯本)2.20:

Draā dimātra uddho'pi pratyayānupaya||20||
觀察者(draā)不過是觀察的能力(dimātra),儘管(api)是純粹的(uddha),但卻是透過觀念(prataya)的觀察(anupaya)。
《瑜伽经》(于伽梵文譯本)2.21:

Tadartha eva dyasyātmā||21||
本性(dyasya)之所以存在(atmā),僅僅(eva)是因為那個真實自我的緣故(tadartha)。
《瑜伽经》(于伽梵文譯本)2.22:

Ktārtha prati naam apy anaa tad anya sādhāraatvāt||22||
即使(api)已經覺悟者(ktārtha)對他(prati)來說是消除(naam)了,但對於(tat)其他人(anya)來說沒有消除(anaa),因為本性普遍(sādhāraatvāt)存在。
《瑜伽经》(于伽梵文譯本)2.23:

Sva svāmi aktyo svarūpopalabdhi hetu sayoga||23||
真實自我(svāmi)被本性(sva)結合,是為了有他們的能力(aktyo)認識(upalabdhi)本性(svarupa),這是結合為一(sayoga)的原因(hetu)。
《瑜伽经》(于伽梵文譯本)2.24:

Tasya hetur avidyā||24||
它的(tasya)結合緣自(hetur)無明(avidyā)。
《瑜伽经》(于伽梵文譯本)2.25:

Tad abhāvāt sayogābhāvo hāna tad de kaivalyam||25||
無明(tad)消失(abhāvāt),結合(sayoga)也消失(abhāva),去除(hāna)這些,对那個(tat)全知神的领悟(de),及解脱的自由(kaivalyam)也可获得。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有