标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)3.45:
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः॥४५॥
Sthūla
藉著對物質元素的粗糙外表(sthūla)、內在特性(svarūpa)、精微細緻(sūkṣma)的相關功能(anvaya)目的(arthavattva)做叁雅瑪(saṁyamāt)練習,瑜伽行者獲得對物質元素(bhūta)的控制(jayaḥ)力。