标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)3.11:
सर्वार्थतैकाग्रतयोः
Sarvārthataikāgratayoḥ
當精神渙散(sarvārthata)慢慢減弱(kṣayo)和精神集中在一點(ekṣayodayau)出現(udayau)時,心靈(cittasya)就轉變(pariṇāmaḥ)為三摩地(samādhi)。
前一篇:《瑜伽經》(于伽梵文譯本)3.9