标签:
杂谈 |
《瑜伽經》(于伽梵文譯本)3.9:
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
Vyutthāna
當意念(saṁskārayoḥ)消失(abhibhava)再出現(prādurbhāvau)時,要抑制(nirodha)升起(vyutthāna),心靈(citta)與抑制(nirodha)剎那(kṣaṇa)結合(anvayo),就是控制心靈的變化(pariṇāmaḥ)。
前一篇:《瑜伽經》(3.21-3.30)