加载中…
个人资料
  • 博客等级:
  • 博客积分:
  • 博客访问:
  • 关注人气:
  • 获赠金笔:0支
  • 赠出金笔:0支
  • 荣誉徽章:
正文 字体大小:

《瑜伽經》(4.11-4.20)

(2014-08-19 19:44:16)
标签:

瑜伽经

分类: 瑜伽经典:瑜伽经心解

 点击图片或使用键盘← →翻页

                     《瑜  

                                          (于伽梵文譯本)

4.11:Hetu phalāśrayālambanaih samgrhītatvād esām abhāve tadabhāvah.由於行為的因(hetu)、果(phala)、根源(asraya)、對象(alambanaih)合為一體(sangrihitatvat),当這些(esham)消失(abhave))時,印象它們(tat)也隨之消失(abhavah)。

4.12:Atītānāgatm svarūpato'sty adhva bhedād dharmānām.過去(atita)與未來(anagatam)存在(asty)於自己的形態(svarupatah)裏,諸法(dharmanam)的存在方式(adhva)各有不同(bhedat)。
4.13:Te vyakta sūksmāh gunātmānah.它們(te)是顯現(vyakta)的、精微的(sukshmah),具有本性的特質(gunatmanah)。
4.14:Parināmaikatvād vastu tattvam.事物(vastu)之所以有真實性(tattvam),是由於它們在轉換(parinama)中具有同樣(tattvam)的特性。
4.15:vastu sāmye citta bhedāt tayor vibhaktah panthāh.事物對象(vastu)是同樣的(samye),由於心態(chitta)不同(bhedat),對它們的(tayoh)覺知(panthah)是不一樣的(vibhaktah)。
4.16:Na caika citta tantram vastu tadapramānakam tadā kim syāt.而且(cha)事物(vastu)亦非(na)單一的(eka)心靈(citta)存在。那麼(tada),那個(tat)事物被心靈不理解(dapramanakam)時,它會變成(syat)什麼(kim)?
4.17:Taduparāgāpeksitvāc cittasya vastu jñatājñātam.由于(apekshitvat)心靈(cittasya)需要著色(upataga),如此(tat),事物(vastu)是被認知(jnata)或未被認知(ajnatam)的。
4.18:Sadā jñātāś citta vrttayas tat prabhoh purusasyāparināmiyvāt.由於真實自我(purusasya)永恆不變(sparinamitvat),永遠(sada)了解(jnatah)心靈(citta)的變化(vrttayah),是它的(tat)主宰(prabhoh).。
 4.19:Na tat svābhāsam drśystvāt.由於它的覺知(drisyatvat),心靈特質它(tat)不是(na)自我發光(svabhasam)。
4.20:Eka samaye cobhayānavadhāranam.而且(cha),主體客體二者(ubhaye)不能同一(eka)時間(samaye)被認知(anavadharanam)。

0

阅读 收藏 喜欢 打印举报/Report
  

新浪BLOG意见反馈留言板 欢迎批评指正

新浪简介 | About Sina | 广告服务 | 联系我们 | 招聘信息 | 网站律师 | SINA English | 产品答疑

新浪公司 版权所有